SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ म०टी० २६४ सूत्र भाषा परिपाव्यावर्द्धमानाहीयमाना वाइतिगम्यते सुसहता अविरला अङ्गल्यः पादायावयवा येपातेतथा वाचनान्तरे चानुपूर्व्यं सुजा तपीवराग लोकाः प्रतीतंच उन्नताः स्तुगातनवः प्रतलाः ताम्राःअरुणाः स्निग्धः कान्तिमन्ताः नखाः कान्तिमन्तो येषातथासस्थान संस्थानविशेषवन्तौ सुक्षिष्टा सुघटितौ गूढौमासलत्वावनुलक्ष्यौङ्गल्यो घुण्टकौयेषातेतथा एणीहरिणी तरयाचे जंघाग्राच्या कुर विन्दः टग्णविशेषः वर्त्तवस्तत्रवलनका एतानीवटत्तेर्वर्तुल चानुपूर्व्येण स्य लेचेति गम्यं जङ्घ प्रसृते येषा तथा अथवा एण्यः स्वायम्बः कुरविंदा: कुटिलिकास्तत्त्यक्ताः वृत्ताचानुपूर्व्येण षड्वायेषा तेतथासमुग्गिन्ति समुङ्गकतत्प्रिधानयो सन्धितदत्तिसर्गमृद्धेस्वभावतोमांस अणुपुव्वसुसंहयंगुलीया उण्यतणं तंबनिनखा संठियं सुसिलिदृगूढगोंफारणी कुरुविंदावत्तव द्वाणुं पुव्वजंघा समुग्गनिमग्गगूढजा गयगयणसुजाय संनिभोरुचवरवारणमत्ततुल्ल विकमविला अनुक्रमेयविरलचागुलीछेऊ ' चापातलाराता चीगटानखयेरुडे संस्थाने सुघटनासहित अगदी सतीमूंटी हरिणलीटग्य विशेशतेहनी परेआवर्त्तसहितष्टत्तवाटुली अनुक्रमे पौडीजे हनीषेडानाढाकणानीपरिंदीसे एहवा गुप्तसमासलजानूं गजगमननीपरे सुजातसरिखाऊ
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy