SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ - - -- मटी 邪識論說 खस्थाप्रमोदवल्लोकाविविधशस्यैर्नानाविधधान्यै र्निपद्यमानाजायमानामेदिनीच भूमियत्रसरोभिजलाश्रयविशेषैः सरिशियनदीभिः . तडागेप्रतीतैः शैलैगिरिभिःकानन:सामान्यक्षोपेतनगरासन्नवनविशेषैः धारामैर्दम्पतिरतिस्थानलताग्रहोपेतवनविथेपैः उद्यानेछ । पुष्पादिमटक्षसंकुलंबहुजनभोग्यवनविशेषैःमनोभिरामैः परिमण्डितंच यगरताईतत्तथातस्य तधादक्षिणाञ्च तद्दिजयाईगिरिवि भक्त चेतिविग्रहस्तस्यतथालवणजलवणसमुद्रणपरिगतंवेष्टितंदेशतोयत्तत्तथातस्यतथाषड्विधस्यकालस्य ऋतुपटकरूपस्ययेगुणाकार्या सामोगामागरणगरखेडकब्बड़मडंबदोणमुहपट्टणासमसं वाहसहस्सथिमियनिव्वुयप्पमुदितजणवि विहसस्सेयनिष्मज्जमाणमेईणौसरसरियतलागसेलकाणणारामुज्जाणमणाभिरामपरिमंडियस्स लधनधान्यसंचयरिसिद्धिभंडारपूराछेजेहनाघोडाहाथी रयनासहस्रनोस्वामी ग्रामसागरनगरधलिनोगढकुमितग्राममडंव द्रोणमुषपाटणमुनिनाठामगिरि,गितेहनासइसमययनिततेहनेसमाधिवंतउच्छाइसहितलोकनानाप्रकारधानतेणेकरीनीपजती र भूमिकाजलाश्रयनदीतलावपर्वतसामान्यक्षकूडास्थानकपुष्पादिक्षमननेगमतापरिमंडितसहितदक्षिणाई वैताद्यपर्वतविहं भागेति 誰說謊羅米諾諾羅繼器端器諾諾 भापा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy