SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ म. टी. २४५ सूत्र भापा राममातः देव्यादेवक्याच कृष्णामातः आनंदलक्षणो यो हृदयभावस्तस्य नन्दकरादृद्धिकरा येतेतथा षोडशराजवरसहस्वानुयात मार्गाः पोडशाना देवौसहस्राणा वरनयनाना हृदयदयितावल्लभायेतेतथा इदंचविशेषणं वासुदेवापेचमेव तथानानामणिकनक रत्नमौक्तिकप्रवालधनधान्याना येसचयास्तलक्षणाया ऋद्धिलक्ष्मीस्तया सम्मृद्दोहिमुपगतः कोशो भाडागारंयेपातेतथा मणयचन्द्र कान्ताद्यारत्नानि कर्केतनादीनि प्रवालानिविद्रुमाणि धनंगणिमादिचतुर्विधमिति तथाश्यगजरथसहस्रखामिनइतिप्रतीतं ग्रामा गरनगरखेटकर्बमडंबद्रोण मुखपत्तनाश्रमसम्वाहाना व्याख्यातरूपाणा महस्राणि यत्र भरतार्थे स्तिमितनिर्हन्त्तप्रमुदितजननास्थिर ईएयहियाणंदहियभावनंदणकरा सोलरायवरसह स्थाणुं जायमग्गा सोलस देवीस हस्यावरवयणहि ययदद्वयाणाणामणिकणगरयणमोत्तियपवालधणधणसंचयारिद्धिसमिद्ध को साहयगय र हस हस्स हदूयानेवियेवल्लभदेवौरोहिणीवलदेवनीमाता देवी देवकीकृष्णनीमाताने चाणंदहियानोभावरहिनोकरणहार सोलसह प्रधान राजापूठि लागाजहीडेंसोल सहख देवीनाप्रधाननयनचने हृदय नेवल्लभनानाप्रकारचंद्रकात्यादिसुवर्णरत्नकर्केतना दिमुक्ताफलप्रवा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy