SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रण्टी० तथापरस्य सम्बन्धिनंप्रेक्ष्यमाणा पश्यन्ते किमित्याह ऋहिःसम्पत्सत्कारपूजाभोजनमशनं एतेषा येविशेषाः प्रकारास्त पा यसमुदा यउदयवतित्वं वातस्था याविधिविधानमनुष्ठानं सतथा तंततश्च निन्दितजगुममाना अप्मकति आत्मानं कृतान्तंचदैवंतथापरिवद न्तोनिन्दत: कानीत्याह हयपुरेकडाई कम्मा पावगाइति इहैवमक्षरघटनापुरारुतानिच जन्मान्तरकतानिकर्माणिइहजन्मनि पापकान्यशुभानिकचित्मापकारिणतिपाठः विमनसोदीनाशोकेनदह्यमानाःपरिभता:भवन्तीतिसर्वत्रसंवन्धनीयंतथासत्वपरिवज्जि ताच छोभत्ति निस्महायाः क्षोभणीयावा शिल्पचित्रादिकलाधनुर्वेदादि समयशास्त्र जैनबौद्धादिसिद्धान्तथास्त्र एभिःपरिवजिते अरसविरसतुच्छकय कुक्खिपुरापरस्सएच्छंतारिद्धिसकारभोयणविसे ससमुदयविहिंनिंदताअप्पकंक यंतंचपरिवयंताइहपुरेकड़ाई कम्माई पावगाइविमणसो सोएणडज्झमाणापरिभूयाहुतिसत्तम * अल्पकीधो कूरचपूरा नही अनेरा संबंधीओदेखता संपदापूजासत्कारभोजनविशेष समुदायपामवातेहनीविधितेदेखी थापण निंदता आपणकीधा कर्मउदयाव्याछे इहांपूर्वजन्मनाकीधा कर्म तेच्ने वेदैभोगवेपामकर्मसहित दुर्मनदीनपणो शोकेकरीदास 若器器器器器带浴器器器器茶器點器器带器器 鄰器諮器端器茶盤蒸蒸茶器 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy