SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ म०टी० नीता इतिप्रतीतं कुस्थानासनशय्याद्य तेकुभोजिनश्चेति समासः असुदूणोत्ति अशुवयोश्रुतयो कुसंहननाछे दबासंहननयुक्ताः * कुप्रमाणाअतिदीर्घातिङ्गखावाकुसंस्थिताइंडादिस्थानाइति पदवयस्य कर्मधारयः कुरूपाकुत्सितवर्णा वक्रोधमानमायालोभा * इति प्रतीतंबडलोचायतिकामायत्यर्थाज्ञानावाधर्मसंज्ञायाधर्मबुद्ध सम्यकाच्च येपरिवष्टास्तेतथा दारिद्रोपद्वाभिभूतानित्य परकर्म कारिण इतिप्रतीतं जीव्यते येनार्थनद्रव्येण तद्रव्यरहितायेतेतथा रुपणारंकाः परपिण्डतककापरदत्तभोजनगवेषकाः दु:खलध्वा हाराइतिव्यक्तं अरसेन हिंग्यादिभिरसंस्कृतेन विरसेन पुराणादिना तुच्छ न चल्पन भोजनेनेति गम्यते कृतकुक्षिपूरायैस्त तथा ) ___ कुप्पमाणाकुसंठिया कुरूवाबड़कोहमाणमाया लोभावहुमोहाधम्मसण सम्मत्तपम्भट्टादारिद्दो वद्दवाभिभूयानिच्चंपरकम्मकारिणो जीवणत्थरहिया किवणापरिपिंडतकिका दुक्खलद्दाहारा भाषा बो अतिऊ'छोटो कुसंस्थानहुडकादि कुरूपधणाकोधमानमाया लोभघणोमोहधर्मसंज्ञाबुद्धि सम्यक्तपरिभ्रष्टदारिद्रउपद्रवेपरा भव्यासदा पारकाकामनाकरणहार पोतानीयाजीविकारहित रुपणराक परपिंडनागवेषणहारदुखेसाहारलहे रसरहितविरस HERE
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy