SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ - 带带带諾諾諾器带带带带器带张器带諾諾 नापन्यानो यत्रसतथा तत्रतथाकुक्षौदारिताः कुक्षिदारितागलितं रुधिरंवन्ति रुलंतिवाभमौ लठन्ति निललितानि कुक्षितोवहि सतानि यंत्राणि उदरमध्यावयव विशेषा येषातथा फुरफुरंतविगलत्ति फुरफुरायमाणाश्च विकालावविरुद्धन्द्रियत्तियो येतेतथा तथाममणिहता मर्माहताविकृतो गाढो यवदत्तमहारो येपातेतथा अतएवमूर्छिता सन्तोभूमौ लठन्तः विहलाच निस्महांगा: येतेतथा तथा कुक्षिदारितादिपदाना कर्मधारयस्ततस्त पा विलापः शब्दविशेष: करुणादयास्पदं यत्रसतथातत्वतथाहताविनाशिता योधाअश्वारोहादयोयेषा तेतयातनमते यदृच्छयासम्बरन्तस्तुरगाच उद्दाममन्तकुञ्जराश्च परिशसितजनायभीतजनानि वुक्कछिन्न दिणपहारमुच्छितरुलंत वेभलविलावकलुणो हयजोहभमंत तुरंगउद्दाममत्त कुजरपरिसंकिय जणणिबुक्का छिणद्ययभग्गरहवरनट्टसिरकरिकलेवरा किनपडिय पहरणविकिन्नाभरणभूमिभागे गाडो दोधो प्रहार मूपिया भूमिकाइरुलेछे निश्चेष्टागादाकाढा विलायकरता दयामणो विणास्थाशुभट भमता घोडा दाम णारहित मदोन्मत्तहरती बीहता लोकसमल छेद्याध्वजा भागारथप्रधान मस्तकरहित हाथोनाकलेवरेकरी आकौर्णपद्या इथी सूब 带带带带带带张器諾装器器装點器需能 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy