SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तधागयधरपत्यं तत्तिगजवरान् रिपुसतं गजान्मार्थयमाना तुमारोपाभिलघमाणात शास्तच्छीलावा येतेतयातत:कर्मधार यरातस्तच तेहप्तभटखलाश दर्पितयोष दुष्टाइति समासः तेचतेपरस्परमलग्नाच अन्योन्वं योद्धमारब्धात्यर्थः तेचतेयुधगर्विताच योधनकलाविज्ञानगर्षितातेच तेविकोथितवरासिभिः नि:कर्षितवरकरवालैः रोषेणकोपेन त्वरितंशीघ्र अभिसुखमाभिमुखन प्रह निच्छिन्नाः करिकरायैस्त तथा तेचेतिसमासस पा संविगियत्ति व्यंगिताखण्डताकारायन सतयातनतथा यवन्ति थपपिहातोम रादिना सम्यग्विधाः निशुद्धभिन्नाः स्फाटिताचविदारितायतेभ्योयत्प्रगलितं रधिरं तेना दिनस विलिमिलाचिली ___ सतुरियअभिमुहपहरत छिणकरिकरविभंगियकर अवटुनिसुद्धभिन्नफालियपगलियरहिरक यभूमिकद्दमचिक्खिल्लपहे कुछिदालियलितनिम्मेलितंत फुररंत विगलमन्महविगयगाढ़ रोसिशीमसासुहागाव्याप्रहारकरवा छेदीहाथीयानीसूडोद्याहाथखा करी पाणेकरीगाटाभेद्याविदारयागल्योवयोलोजीकोधो भूमिकानेविषेकादव चीखलो पंथमार्ग कुझिविदाया धिरवता नीकल्यागातरडा तपाडता विवाल मर्मनेविघेतण्या बीहामणो भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy