________________
कलिङ्ग देश का इतिहास
(पंक्ति १७ वीं)......"गुण-विसेस-कुसलो सव-पांसडपूजको सव-देवायतनसंकारकारको [अ] पतिहत चकिवाहिनिबलोचकधुरोगुतचको पवत-चकोराजसि-वस-कुलविनिश्रितो महा-विजयो राजा खारवेल-सिरि १७.
१७...""गुण-विशेष-कुशलः सर्व-पाषण्डपूजकः सर्व-देवायतनसंस्कारकारकः [अ] प्रतिहत चक्रि-वाहिनि-बलः चक्रधुरो गुप्तचक्रः प्रवृत्त-चक्रो राजर्षिवंश-कुलविनिःसृतो महाविजयो राजा क्षारवेलश्रीः