________________
एकादश परिच्छेद
[२७५
ज्ञानेन तेन विज्ञाय दानपुण्यप्रभावतः । त्रिदशीभूतमात्मानं ते भजन्ति सुखासिकाम् ॥११०॥
अर्थ-तिस ज्ञानकरि दानके पुण्यके प्रभावतें आपकौं देव भया . जानिक ते देव सुखरूप समाधानताकौं भजे हैं ॥११०॥
प्रीतेनामरवर्गेण स्वसंबंधेन सादरम् । क्रियमाणास्ततस्तुष्टा भजन्ते जननोत्सवम् ॥१११॥
अर्थ-तापीछे आपके सम्बन्धी जो प्रीतियुक्त देवनिका समूह ताकरि प्रसन्न करे भये जन्मोत्सवकौं भजे हैं ॥१११॥
ज्ञात्वा धर्मप्रभावेन तत्र प्रभवमात्मनः । पूजयंति जिनार्चास्ते भक्त्या धर्मस्य वृद्धये ॥११२॥
अर्थ-धर्मके प्रसाद करि तहाँ स्वर्गमैं आपकौं जानिक ते देव धर्मकी वृद्धिके अथि जिन भगवानकी प्रतिमानकौं भक्ति सहित पूजें हैं ॥११२॥
सुखवारिनिमग्नास्ते सेव्यमानाः सुधाशिभिः । सर्वदा व्यवतिष्ठते प्रतिविबैरिवात्मनः ॥११३॥
अर्थ-ते देव सुखजल विष डूबै अर अपने प्रतिबिंब समान देवनि करि सेये भये सदा काल तिष्ठे हैं ॥११३॥
ते सर्वक्लेशनिर्मुक्ता द्वाविंशतिमुदन्वताम् । आसते तत्र भुजाना दानवृक्षफलं सुराः ॥११४॥
अर्थ ते देव सर्वक्लेश रहित दानरूप वृक्षके फलकौं भोगते संते तहां बाईस सागर तिष्ठ हैं ॥११४॥
तेषां सुखप्रमां वक्ति बचोभिर्यो महात्मनाम् । प्रयाति पदविक्षेपैर्गगनांतमसौ ध्रुवम् ॥११॥ अर्थ-तिन महात्मा देवनिके सुखके प्रमाणकौं जो पुरुष