SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः । ४३ । वटलवणरोचगोनगनजरनगंकासससघधमपरकधरं विगुणणवसुण्णसहिदं पल्लस्स दु रोमपरिसंखा ॥ ९८ ॥ वट..... 1 द्विगुणनवशून्यसहितं पल्यस्य तु रोमपरिसंख्या ॥ ९८ ॥ वट । अत्र ' कटपय' इत्यादिना संख्या कथिता । ४१३४५२६३०. ३०८२०३१७७७४९५१२१९२०००००००००००००००००० पल्यस्य रोमसंख्या भवति ॥ ९८ ॥ अथ व्यवहारपल्यसमयं दर्शयति ;वस्ससदे वस्ससदे एकेक्वे अवहिदम्हि जो कालो । तक्कालसमयसंखा णेया ववहारपल्लस्स ॥ ९९ ॥ वर्षशते वर्षशते एकैकस्मिन् अपहृते यः कालः । तत्कालसमयसंख्या ज्ञेया व्यवहारपल्यस्य ॥ ९९ ॥ ....................... वस्स । वर्षशते वर्षशते एकैकस्मिंल्लोम्नि अपहृते तदपहरणपरिसमाप्ति - निमित्तं यावत्कालस्तावत्काल समयसंख्या व्यवहारपल्यस्य ज्ञातव्या । एकरोमापहृतौ वर्षशते १०० एतावद्रोमा ४१ = पहृतौ कियान् वर्ष इति संपात्य एवमेव दिनं ३६० मुहूर्तो ३० श्वास ३७७३ संख्यातावलीनां संपातगुणनेन यावान् समयः स व्यवहारपल्यस्य कालः ॥ ९९ ॥ उद्धारपल्यकालं दर्शयति ; ववहारेयं रोमं छिण्णमसंखेज्जवाससमयेहिं । उद्धारे ते रोमा तक्कालो तत्तियो चेव ॥ १०० ॥ व्यवहारैको रोमः छिन्नों असंख्येयवर्ष समयैः । उद्धारे तामि रोमाणि तत्कालः तावान् चैव ॥ १०० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy