________________
लोकसामान्याधिकारः ।
४१
ववहारु । व्यवहारोद्धाराद्वापल्यानीति पल्यानि त्रीण्येव भवंति इति ज्ञातव्यानि । यैः पल्यत्रयैर्यथासंख्या द्वीपसमुद्राः कर्मस्थित्यादयश्च वर्णिताः९३ अथ पल्यज्ञापनार्थमाह; — सत्तमजम्माबीणं सत्तदिणब्भंतरम्हि गहिदेहिं । सण्डं सण्णिचिदं भरिदं वालग्गकोडीहिं ॥ ९४ ॥ सप्तमजन्मावीनां सप्तदिनाभ्यंतरे- गृहीतैः ।
संनष्टं संनिचितं भरितं बालामकोटिभिः ॥ ९४ ॥
सत्तम । सप्तमजन्मनामवीनां सप्तदिनाभ्यंतरे गृहीतैर्वालाग्र कोटिभिः संनष्ट संनिचितं भरितं ॥ ९४ ॥
तत्किमित्याह; —
जं जोयणवित्थिण्णं तत्तिउणं परिरयेण सविसेसं । तं जोयणमुव्विद्धं पलं परिदोवमं णाम ॥ ९५ ॥ यत् योजनविस्तीर्ण तत्रिगुणं परिधिना सविशेषम् । तत् योज नमुद्विद्धं पल्यं पलितोपमं नाम ॥ ९१ ॥
जं जो । ययोजनविस्तीर्ण तत्रिगुणं परिधिना सविशेषं सूक्ष्मफलत्वात् योजनमुद्धं तत् कुंडलोमप्रमाणं पल्योपमं पलितोपमं वा इति संज्ञा ॥ ९५ ॥ अथ परिधेः सविशेष इति विशेषणार्थं ज्ञापयन्नाह ;विक्खं भवग्गदह गुणकरणी वट्टस्स परिरयो होदि । विक्खं मचउब्भागे परिरयगुणिदे हवे मणियं ॥ ९६ ॥ विष्कंभवर्गदशगुणकरणिः वृत्तस्य परिधिः भवति । विष्कंभचतुर्भागे परिधिगुणिते भवेत् गणितम् ॥ ९६ ॥
me