________________
लोकसामान्याधिकारः।
mmmmmmmmmmmmmmmwwwmommmmwwmarriwarwwwmmm
जो जो रासी दिस्सदि-बिरूववग्गे सगिट्ठठाणम्हि । तट्ठाणे तस्सरिसा घणाघणे णवणवुद्दिट्ठा ॥८८॥
यो यो राशिः दृश्यते द्विरूपवर्गे स्वकेष्टस्थाने । तत्स्थाने तत्सदृशा घनाघने नव नव उद्दिष्टाः ॥ ८॥ जो। द्विरूपवर्गधारायां स्वकीयेष्टस्थाने विवक्षितस्थाने यो यो राशि दृश्यते तत्स्थाने घनाघनधारायां तत्सदृशा द्विरूपवर्गधारास्थानसदृशा राशयः द्विरूपवर्गधाराराशय एव नवनववारं परस्परं गुणिता उद्दिष्टाः ॥८॥
चडिदूणेवमणंतं ठाणं केवलचउत्थपदबिंदं । सगवंग्गगुणं चरिमं तुरियादिपदाहदेण समं ॥८९॥
चटित्वैवमनंतं स्थानं केवलचतुर्थपदवृंदम् । '
स्वकवर्गगुणश्वरमः तुरीयादिपदाहतेन समः ॥ ८९ ॥ चडि । ततो योगोत्कृष्टाविभागप्रतिच्छेदत उपर्यनंतस्थानानि चटित्वा केवलज्ञानस्य ६५-चतुर्थमूलघनः ८ स्वकीयवर्ग ६४ गुणितो ५१२ घनाघनधारायाश्चरमः । स च चतुर्थप्रथममूलयोः परस्पराहत्या समः॥ ८९ ॥ अन्येषां चरमकत्वं कथं न संभवतीति चेत्;चरिमादिचउक्तस्स य घणाघणा एत्थ व संभवंदि। हेदू मणिदो तम्हा ठाणं चउहीणवग्गसला ॥ ९०॥
चरमादिचतुष्कस्य च घनाघना अत्र नैव संभवंति ।
हेतुः भणितः तस्मात् स्थानं चतुर्लीनवर्गशलम् ॥ १० ॥ चरिमा । केवलज्ञानाद्यधश्चतुर्णी स्थानानां ६५=२५६, १६, ४, घनाघना अत्र द्विरूपघनाघनधारायां नैव संभवति । कुतः ? केवलज्ञान