SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। जत्थुद्देसे जायदि जो जो रासी विरूपधाराए। घणरूवे तद्देसे उपज्जदि तस्स तस्स घणो ॥ ८० ॥ यत्रोद्देशे जायते यो यो राशिः द्विरूपधारायां । घनरूपे तद्देशे उत्पद्यते तस्य तस्य घनः ॥ ८ ॥ जत्थुद्देसे । यत्रोद्देशे विरूपवर्गधारायां यो यो राशिर्जायते द्विरूपधनधारायां तद्देशे तस्य तस्य राशेर्घन उत्पद्यते ॥ ८० ॥ एवमणंतं ठाणं णिरंतरं गमिय केवलस्सेव । बिदियपदबिंदमंतं बिदियादिममूलगुणिदसमं ॥१॥ एवमनंतं स्थानं निरंतरं गत्वा केवलस्यैव । द्वितीयपदवृंदमंतो द्वितीयादिममूलगुणितसमः ॥ ८१ ।। ___ एवमणंतं । एवं सर्वाकाशराशेरुपर्यनंतस्थानं निरंतरं गत्वा केवलज्ञानस्य द्वितीयमूलघन उत्पद्यते स एव द्विरूपधनधारायामंतः । तत् कियदित्युक्ते द्वितीयादिममूलयोः परस्परगुणितराशिसमः ॥ ८१ ॥ एतदेवांतस्थानं कथमित्याशंकायामाह;चरिमस्स दुचरिमस्स य णेवं घणं केवलम्वदिक्कमदो। तम्हा विरूवहीणा सगवग्गसला हवे ठाणं ॥ ८२॥ __ चरमस्य द्विचरमस्य च नैव घनः केवलव्यतिक्रमतः । तस्मात् द्विरूपहीना स्वकवर्गशला भवेत् स्थानम् ॥ २ ॥ चरिम । चरमराशेईिचरमराशेश्च घनो नैवांतः । कुतः १ केवलज्ञानव्यतिक्रमो यस्मात् । तस्मात्स्थानं पुनर्द्विरूपहीनस्वकीयवर्गशालाकामानं भवेत् । अंकसंदृष्टिरभ्यूह्या ॥ ८२ ॥ इदानी द्विरूपघनाघनधारां गाथाष्टकेनाह;
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy