SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ mmmmmmmmmmmmmm त्रिलोकसारेअथ धारात्रये सर्वत्राविशेषेण वर्गशलाकादिप्राप्तौ तन्नियममाह;उप्पज्जदि जो रासी विरलणदिज्जक्कमेण तस्सेत्थ । वग्गसलद्धच्छेदा धारातिदए ण जायते ॥ ७३ ॥ उत्पद्यते यः राशिः विरलनदेयक्रमेण तस्यात्र । वर्गशलार्धच्छेदा धारात्रितये न जायते ॥ ७३ ॥ उपज्जदि । यत्र धारायां विरलणदेयक्रमेणोत्पन्नो यो राशिरुत्पद्यते तस्य राशेर्वर्गशलाका अर्घच्छेदाश्च तत्रैव धारायां न जायते । इयं व्याप्तिर्द्विरूपवर्गादिधारात्रये । अंकसंदृष्टौ विरलनराशिः १६ देयराशिः १६ उपन्नगशिः १८-तस्यार्धच्छेदाः ६४ तस्य वर्गशलाका ६ द्विरूपवर्गधारायां न जायते ॥७३॥ अथ धारात्रये उपर्युपरि राशावर्धच्छेदप्रमाणमाह;वग्गादुवरिमवग्गे दुगुणा दुगुणा हवंति अद्धछिदी। धारातय सट्ठाणे तिगुणा तिगुणा परट्ठाणे ॥ ७४ ॥ वर्गादुपरिमवर्गे द्विगुणा द्विगुणा भवंति अर्घच्छेदाः । धारात्रये स्वस्थाने त्रिगुणाः त्रिगुणः परस्थाने ॥ ७४ ॥ वग्गा । वर्गादुपरिमवर्गे द्विगुणा द्विगुणा अर्द्धच्छेदा भवंति धारात्रये स्वस्थाने, त्रिगुणा स्त्रिगुणाः परस्थाने । इयं व्याप्तिर्रिरूपवर्गादिघारात्रयेपि । द्विरूपवर्गधारायामकसंदृष्टिः स्वबुद्धितोवसेया ॥ ७४ ॥ अथ वर्गशलाकादीनामाधिक्यादिभवनप्रकारमाह;-- वग्गसला रूवहिया सपदे परसम सवग्गसलमत्तं । दुगमाहदमद्धछिदी तम्मेत्तदुगे गुणे रासी ॥ ७५ ॥ वर्गशला रूपाधिकाः स्वपदे परस्मिन् समाः स्ववर्गशलामत्रम् । द्विकमाहतमर्धच्छेदाः तन्मात्रद्विके गुणे राशिः ॥ ७९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy