SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३८५ . वारुणि । वारुणी आशासत्या ह्री श्रीत्यष्टौ देव्यः । एतासु तावत्पूर्वगत्वदिक्कुमार्यो गारं धृत्वा इह दक्षिणदेव्यो मुकुरुंदं धृत्वा ॥ ९५५ ॥ पश्चिमगा छत्ततयं उत्तरगा चामरं पमोदजुदा । तित्थयरजणणिसेवं जिणजणिकाले पकुव्वंति ॥९५६॥ पश्चिमगाः छत्रत्रयं उत्तरगाः चामरं प्रमोदयुताः । तीर्थकरजननीसेवां जिनननिकाले प्रकुर्वति ॥ ९५६ ॥ पच्छिम । पश्चिमदिग्गता देव्यश्छत्रत्रयं धृत्वा उत्तरदिग्गता देव्यश्चमराणि धृत्वा प्रमोदयुता सत्यस्ताः सर्वा देव्यो जिनजननकाले तीर्थकरनननीसेवां प्रकुर्वते ॥ ९५६ ॥ पुवे विमलं कूलं णिच्चालोयं सयंपहं अवरे । णिच्चुज्जोदं देवी कमसो कणया:सदादिदहा ॥९५७॥ पूर्वयोः विमलं कूटं नित्यालोकं अपरयोः । नित्योद्योतं देव्यः क्रमशः कनका शतादिह्रदा ॥९५७॥ पुवे । रुचकस्याभ्यंतरकूटेषु तावत्पूर्वदिशि विमलं कूटं दक्षिणदिशि. नित्यालोकं अपरदिशि स्वयंप्रभं उत्तरदिशि नित्योद्योतमिति चत्वारि. कूटानि । अत्र स्थिताः देव्यः क्रमशः कनका शतदा ॥ ९५७ ॥ कणयादिचित्त सोदामणि सव्वदिसप्पसण्णदं देति । तित्थयरजम्मकाले कूलं वेलुरियरुजगमदो ॥ ९५८ ॥ कनकादिचित्रा सौदामिनी सर्वदिशाप्रसन्नतां दधते । । तीर्थकरजन्मकाले कूटं वैडूर्य रुचकमतः ॥ ९५८ ॥ कणया। कनकचित्रा सौदामिनी चतस्रस्ता देव्यः तीर्थकर जन्मकाले सर्वदिशा प्रसन्नतां दधते । अतो अभ्यंतरे पूर्वदिदिक्षु वैडूर्य रुचकं ।९५८॥ २५
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy