SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८६ त्रिलोकसारे मणिकूडं रज्जुत्तममिह रुजगा रुजगकीत्ति रुजगादी। कंता रुजगादिपहा जिणजादयकम्मकदिकुसला॥९५९॥ मणिकटं राज्योत्तममिह रुचका रुचककीर्तिः रुचकादिः । कांता रुचकादिप्रभा निनजातककर्मकृतिकुशलाः ॥ ९५९ ॥ मणि । मणिकूटं राज्योत्तममिति चत्वारि कूटानि, इहस्था देख्यः रुचका रुचककीर्तिः रुचककांता रुचकप्रभा चतस्रो देव्यो जिनजातकर्मकृतौ कुशलाः ॥ ९५९ ॥ अथ कुंडलरुचकस्थकूटाना व्यासादिकमाह;सव्वेसिं कूडाणं जोयणपंचसय भूमिवित्थारो । पणसयमुदओ तद्दलमुहवासो कुंडले रुजगे ॥९६०॥ सर्वेषां कूटानां योजनपंचशतं भूमिविस्तारः । पंचशतमुदयः तद्दलमुखव्यासः कुंडले रुचके ॥ ९६० ॥ सव्वे । कुंडले रुचके च सर्वेषां कूटानां योजनपंचशतं ५०० भूमिवि. स्तारः उदयश्च पंचशतयोजनानि ५०० तेषां मुखव्यासस्तु पंचशतार्धयोजनानि २५० ॥ ९६० ॥ अथ द्वीपसमुद्राणामधीशान गाथापंचकेनाह;जंबूदीवे वाणो अणादरो सुट्टिदो य लवणेवि । धादइखंडे सामी प्रभासापयदंसणा देवा ॥ ९६१ ॥ जंबूपि वानौ अनादरः सुस्थितश्च लवणेपि ।। धातकीखंडे स्वामिनौ प्रमासप्रियदर्शनौ देवौ ॥ ९६१ ॥ जंबू । जंबूद्वीपे लवणसमुद्रे च स्वामिनी व्यंतरावनादरसुस्थिताख्यौ घातकीखंडे स्वामिनौ प्रभासप्रियदर्शनौ देवौ ॥ ९६१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy