SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३८४ त्रिलोकसारे तो मंदर हेमवदं रज्जं रज्जुत्तमं च चंदद्मवि । पच्छिम सुदंसणं पुण इलादियाय सुरादेवी ॥ ९५२ ॥ ततो मंदरं हैमवतं राज्यं राज्योत्तमं च चंद्रमपि । पश्चिमं सुदर्शनं पुनः इलादिका सुरादेवी ॥ ९५२ ॥ तो । ततो मंदरं हैमवतं राज्यं राज्योत्तमं चंद्रमपि सुदर्शनामित्यष्टौ ८ पश्चिम दिक्कूटानि । तत्र स्थिता देव्यः इलावती सुरादेवी ॥ ९५२ ॥ पुढवी परमवदी इगिणासो देवी य णवमिया सीदा । भद्दा तो विजयादी चउकूडं कुंडलं रुजगं ॥ ९५३ ॥ पृथ्वी पद्मावती एकनासा देवी च नवमिका सीता । wwwwwwˇˇˇˇˇ भद्रा ततो विजयादिचतुष्कूयानि कुंडलं रुचकं ॥ ९५३ ॥ पुढवी । पृथ्वी पद्मावती एकनासा देवी नवमिका सीता भद्रा इत्यष्टौ ता देव्यः । ततो विजयवैजयंतजयंता पराजितानीति चत्वारि कूटानि कुंडलं रुचकं ॥ ९५३ ॥ तो रयणवंत सव्वादीरयणं उत्तरे अलंबूसा । बिदिया दु मिस्संकेसीदेवी पुण पुंडरीगिणि सा ॥९५४ ततो रत्नवत् सर्वादिरत्नं उत्तरे अलंभूषा । द्वितीया तु मिश्रकेशी देवी पुनः पुंडरीकिनी सा ॥ ९५४ ॥ तो । ततो रत्नवत् सर्वरत्नमित्यष्टौ ८ उत्तरदिक्कूटानि, तत्र स्थितास्तु देव्यः अलंभूषा मिश्रकेशी देवी पुंडरीकिणी ॥ ९५४ ॥ वारुणि आसासच्चा हिरिसिरि पुव्वगयदिक्कुमारीओ । भिंगारं धरिदूणिह दक्खिणदेवीओ मुकुरुंदं ॥ ९५५ ॥ वारुणी आशासत्या ह्रीः श्रीः पूर्वगत दिवकुमार्यः । भृंगारं धृत्वा इह दक्षिणदेव्यो मुकुरुंदं ॥ ९५९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy