SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ नरतियं ग्लोकाधिकारः । कनकं कांचनं तपनं स्वस्तिककूटं सुभद्रमंजनकं । अंजनमूलं वज्रं तत्रैता दिक्कुमार्यः ॥ ९४८ ॥ कणयं । कनकं कांचनं तपनं स्वस्तिककूटं सुभद्रमंजनकं अंजनमूलं वज्रमित्येतानि पूर्वदिश्यष्टौ कूटानि । तत्रैता अग्रे वक्ष्यमाणा दिककुमार्यो निवसति ॥ ९४८ ॥ विजयाय व जयंती जयंति अवरजिदाय णंदेत्ति । गंदवदी णंदुत्तर णामाणंतो दिसेणेत्ति ॥ ९४९ ॥ विजया वैजयंती जयंती अपराजिता नंदा इति । ३८३ नंदवती नंदोत्तरा नाम्नामंते मंदिषेणा इति ॥ ९४९ ॥ विजया | विजया वैजयंती जयंत्यपराजिता नंदा नंदवती नंदोत्तरा नंदिषेणेत्यष्टौ ता दिकुकुमार्यः ॥ ९४९ ॥ फलिह रजदं व कुमुदं णलिणं परमं ससीय वेसवणं । वेलुरियं देवीओ इच्छापढमा समाहारा ॥ ९५० ॥ स्फटिकं रजतं वा कुमुदं नलिनं पद्मं शशि वैश्रवणं । वैडूर्य देव्यः इच्छाप्रथमा समाहाराः ॥ ९५० ॥ फलिह । स्फटिकं रजतं कुमुदं नलिनं पद्मं शशि वैश्रवणं वैढूर्य इत्यष्टौ ८ दक्षिणदिक्कूटानि । अवस्था देव्यः इच्छासमाहाराः ॥ ९५० ॥ सुपइण्णाय जसोहर लच्छी सेसवदि चित्तगुत्तोत्ति । चरिम वसुंधरदेवी अमोहमह सोत्थियं कूडं ॥ ९५९ ॥ सुप्रकीर्णा यशोधरा लक्ष्मीः शेषवती चित्रगुप्ता इति । चरमा वसुंधरा देव्यः अमोघमथ स्वस्तिकं कूटं ॥ ९५१ ॥ सुपइ । सुप्रकीर्णा यशोधरा लक्ष्मीः शेषवती चित्रगुप्ता वसुंधरा इत्यष्टौ ८ देव्यः अमोघमथ स्वस्तिकं कूटं ॥ ९५९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy