SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३७७ विभंगायामाश्च तत्तवृद्धिक्षेत्रमेलनेनानेतव्याः । देवारण्यव्यासं ५८४४ विक्खंभवग्गेत्यादिना करणीमानीय ३४१५२३३६० मूले गृहीते देवारण्यपरिधिः स्यात् १८४८० एकभागस्यैतावति क्षेत्रे द्वयोर्भागयोः किमिति संपात्य १८४८०।२ एतावच्छलाकायाः २१२ एतावति क्षेत्रे १८४८०।२ • एतावच्छलाकानां ६४ किमिति संपातिते विदेहगतदेवारण्यवृद्धिक्षेत्रं स्यात् .१८४६२।६उभयप्रांतयोरेतावति क्षेत्रे १८४६०२।६४ एकास्मन् प्रांते किमिति संपात्ये १८६६ दं मुखभूमिसमासार्धमिति युक्त्यार्थीकृत्य १८४८००१२।६४।१ अपवर्त्य १८१०९।३२ गाथार्थ कृत्वा पुनरपि गुणकारेण ३२ गुणयित्वा ५९१३६० भक्ते देवारण्यमध्यक्षेत्रवृद्धिःस्यात् २७८९९३ पुष्कलावतीबाह्यायाम एव देवारण्यस्याद्यायामः ५८७४४७ ३९१ अस्यानयनप्रकारं विवृणोति-देशवृद्धिं ४५८३३९६ षोडशभि"१६ गुणयित्वा ७३३२८३१३६ वक्षारवृद्धिं ४७७६६ अष्टभि ८ गुणयित्वा ३८१६३०३ विभंगवृद्धिं ११९३५३ षड्भिर्गुणयित्वा ७१४३१३ कच्छाया आद्यायामांशे ३१६ सहितान् सर्वानंशान्मेलयित्वा ११२८ भक्त्वा शेषो ११२ देवारण्याद्यायामस्य कला स्यात्। तल्लब्ध१९ मेकत्रांशिनि मेलयित्वा कच्छाद्यायामांशि ५०९५७० सहितानां सर्वेषामशिनां मेलने ५८७४४७देवारण्यस्याद्यायामः । अत्र देवारण्यवृद्धिक्षेत्रे २७८९१३ युक्ते मध्यायामः ५९०२३६ ३९३ आस्मिन् पुनस्तद्धृद्धिक्षेत्रे युक्ते बाह्या यामः ५९३०२६३१३ स्यात् । एवं सीताया दक्षिणतटपि विजयवक्षारविभंगदेवारण्यानां व्यासपरिधवृद्धिक्षेत्रायामास्तत्रानेतव्याः । एवं पुष्करार्धपि विजयवक्षारविभंगदेवारण्यव्यासानां परिधीनानीय उभयोभयभागोत्पन्नगुणकाराद्वकेन गुणयित्वा द्वादशोत्तरद्विशत्या क्षेत्रशलाकाभि २१२ भक्त्वा चतुःषष्ट्या विदेहशलाकाभि ६४ गुणयित्वा लब्धं विदेहवृद्धिक्षेत्रे तत्तविकेन भक्तं लब्धमेकप्रांतवृद्धिक्षेत्रंमुखभूमिसमासामित्यर्धयित्वापवर्त्य तत्तल्लब्धवृद्धिक्षेत्रं तत्तदायायामेषु युज्यात् । तथा सति तत्तन्मध्यायाम आग.
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy