SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे वक्षारपरिधिः स्यात् ३१६२ एकस्मिन् भागे एतावति क्षेत्रे ३१६२ द्वयो २ र्भागयोः किमिति संपात्य ३१६२।२ पश्चादेतावच्छलाका. ना २१२ मेतावति वृद्धिक्षेत्रे ३१६२।२ एतावच्छलाकानां ६४ किमिति संपातिते विदेहगतपरिधिवृद्धिः ३१६२१२ ६४ स्यात् । उभयप्रांतयोरेतावति क्षेत्रे ३१६२२ ६४ एकस्मिन् प्रांते किमिति संपात्य ३१६२।२६१ इदं मुखभूमिसमासेति युक्त्याीकृत्य ३१६२ २६४१ अपवर्तिते बत्तीसगुणिते गायोक्तं स्यात् ३१६२,३२- पुनर्गुणकारेण ३२ गुणयित्वा १०११११ भक्ते मध्यायामवृद्धिक्षेत्रं स्यात् ४७७ ६६२ प्रागानीतकच्छाबाह्यायाम एव वक्षारस्याद्यायामः ५१८७३८ १६६ अस्मिन् प्रागानीतवक्षारवृद्धिक्षेत्रे ४७७ २६२ युक्ते मध्यायाम: स्यात् ५१९२१६ १२ आस्मिन् पुनस्तद्वद्विक्षेत्रे युक्ते बाह्यायामः स्यात् ५१९६९३ ३१६ वक्षारस्य बाह्यायाम एव सुकच्छाया आद्यायामः ५१९६९३ २१६ अत्र प्रागानीत. देशवृद्धिक्षेत्रे ४५८ ३३९६ युक्ते तस्या मध्यायाम: ५२४२७७ ६९ अस्मिन् तद्वृद्धिक्षेत्रे युक्ते तस्या बाह्यायामः ५२८८६१३१ स्यात् । विभंगव्यासं २५० विक्खंभवग्गेत्यादिना करणिं कृत्वा ६२५००० मुले गृहीते ७९० विभंगपरिधिः । अमुं धृत्वा एकस्मिन् भागे १ एतावति क्षेत्रे ७९० द्वयोर्भागयोः किमिति संपात्य ७९०।२ पश्चादेतावच्छलाकाया २१२ एतावति क्षेत्रे ७९०।२ एतावच्छलाकानां ६४ किमिति संपातिते विदेहवृद्धिक्षेत्रं स्यात् ७९०२३१ उभयप्रांतयोरेदावति क्षेत्रे ७९११२।६४ एकप्रांतस्य किमिति संपात्ये ५१३३६४ दं मुखभूमिसमासार्धमिति युक्त्यार्थीकृत्य १९ अपवयं ७९११३२ गुणयित्वा २५२६० भक्ते १११५२ विभंगवृद्धिः स्यात् । सुकच्छाबाह्यायाम एव विभंगस्याद्यायामः ५२८८६१ ४२ एतस्मन् वृद्धिक्षेत्रे ११९ ११३ युक्ते विभंगस्य मध्यायामः ५२८९८० ११६ अस्मिन् वृद्धिक्षेत्रे युक्ते तस्य बाह्यायामः ५२९०९९ ३४२ स्यात् । इतः परं महाकच्छादिदेशायामाः वक्षारयामाः २१२
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy