SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । योजनानि गत्वा तिष्ठति । तेषां विस्तारः क्रमेण शतयोजनानि १०० पंचपंचाश ५५ योजनानि पंचाशयोजनानि ५० पंचविंशतियोजनानि २५ भवति ॥ ९१४ ॥ तेषां पर्वतानां जलायुपर्यधश्चोदयमाह;-- इगिगमणे पणणउदिमतुंगो सोलगुणमुवरि किं पयदे। दुगजोगे दीउदओ सवेदिया जोयणुग्गया जलदो ९१५. एकगमने पंचनवतितुंगः षोडशगुणमुपरि किं प्रकृते । द्विकयोगे द्वीपोदयः सवेदिका योजनोद्गता जलतः ॥ ९१५॥ इगि । भूमौ २ ल. अधोमुखं १०००० शेषयित्वा १९०००० अर्धीकृत्य ९५००० पश्चादेतावद्धानौ ९५००० सहस्रोदये १००० एकयोजनहानौ १ कियानुदय इति संपात्यापवर्तिते एकयोजनगमने जलोदयः स्यात् रप इदं धृत्वा एकयोजनगमने १ यद्येकयोजनपंचनवतिमभागः पि तुंगः स्यात् तदा पंचशतादि योजनगमने ५०० । ५०० । ५५० ६०० कियान तुंग इति संपात्य भक्त्वा शेषे सर्वत्र पंचभिरंपवर्तिते सति। पंचशतादियोजनगते तत्र तत्राधोजलोदयः स्यात् ५ । शे १३ । ५। शे ५ । ५। शेष ५।६ शे । इत उपरि जलोदय आनीयते-षोडशसहस्रोदये १६००० एतावद्धानौ ९५००० एकयोजनोदये किमिति संपात्यापवर्तिते एकयोजनोदयहानिः स्यात् ६५ इदं धृत्वा एतावत्क्षेत्रगतौ ९५ यद्येकयोजन जलोदयस्तदा एकयोजनगमने किमिति संपातिते लब्ध एकयोजनगमने उपरि जलोदयः स्यात् १६ एकयोजनगतौ पंचनवत्येकभागः षोडशगुणितः १६ उपरि जलोदयश्चेत् प्रकृतपंचशतादियोजनगमने ५०० । ५०० । ५५० १६०० किमिति संपात्य सर्वत्र पंचभिरपवर्त्य १६९० । १६९० । १७६०।१९२० भक्ते पंचशतादियोजनगमने तत्तदुपरिजलोदयः स्यात् ८४। शे १२ ८४। शेर ९२। शे १३। १०१ शे ११ अध उप
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy