SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३६६ त्रिलोकसारे • रिमजलोदययोर्योगे जलप्रमिततत्तद्वीपोदयः जलादुपरि ते द्वीपाः सवेोदका एकयोजनोदयाः तदेकयोजनमपि जलगतोदये मिलिते सर्वोदयः स्यात् । लब्धं ९० शे १९ । ९० शे १९ । ९९ शे १९ । १०८ शे १९ एवमुक्तविधानं सर्व कौस्तुभादिष्वपि दृष्टव्यम् ॥ ९१५ ॥ sarai षु भोगभूमिषु उत्पन्नानां मनुष्याणामाकृतिं तत्स्थानं गाथाएंचकेनाह; एगुरुगा लंगलिगा वेसणगा भासगा य पुव्वादी । सकुलिकण्णा कण्णप्पावरणा लंबकण्ण ससकण्णा९१६ एकोरुकाः लांगलिकाः वैषाणिकाः अभाषकाः च पूर्वादिषु । शष्कुलिकर्णाः कर्णप्रावरणाः लंबकर्णाः शशकर्णाः ॥ ९१६ ॥ एगुरु । एकोरुकाः लांगलिकाः पुच्छवंतः इत्यर्थः वैषाणिकाः शृंगिण : इत्यर्थः अभाषणाः एते यथासंख्यं पूर्वादिदिक्षु तिष्ठति । शष्कुलिकणः कर्णप्रावरणाः लंबकर्णाः शशकर्णाः एते विदिक्षु तिष्ठति ।। ९९६ ॥ सिंहस्सा महिसवराहमुहा वग्घघूयकपिवदणा । इसकाल मे सगोमुहमेघमुहा विज्जुदप्पणिभवदणा ९१७ सिंहाश्वश्वामहिषवराहमुखाः व्याघ्रघूककपिवदनाः । झषकालमेषगोमुखमेघमुखाः विद्युद्दर्पणेभवदनाः ॥ ९९७ ॥ सिंह | सिंहमुखाः अश्वमुखाः शुनकमुखाः महिषमुखाः व्याघ्रमुखाः `घूकवदनाः कपिवदनाः इत्यष्टौ ८ झषमुखाः कालमुखाः मेषमुखाः गोमुखाः मेघमुखाः विद्युद्वदनाः दर्पणवदनाः इभवदनाः इत्यष्टौ ८ ॥ ९९७ ॥ अग्गदिसादी सकुलिकण्णादी सिंहवदणणरप मुहा । एगूरुगसक्कुलिसुदिपदणं अंतरे णेया ॥ ९९८ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy