SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६२ त्रिलोकसारे तत्र तन्नामद्विवानौ दक्षिणद्वये उदकउदकवासनगौ । इह शिवशिवदेवसुरौ शंखमहाशंखौ गिरिद्वयौ पश्चिमद्वये ॥९०६॥ तहिं । तयोरुपरि तन्नामानौ द्वौ व्यंतरौ स्तः, दक्षिणदिस्थपातालस्य पार्श्वद्वये उदकोदकवासाख्यौ नगौ स्तः, अनयोरुपरि शिवशिवदेवाख्यौ सुरौ स्तः । पश्चिमपातालस्य पार्श्वद्वये शंखमहाशंखाख्यौ गिरी स्तः ॥ ९०६ ॥ तत्थुदयुदवासमरा दगदगवासद्दिजुगलमुत्तरदो। लोहिदलोहिदका तहिं वाणा विविहवण्णणया९०७ तत्रोदकोदवासामरौ दकदकवासाद्रियुगलमुत्तरद्वये । लोहितलोहितांको तत्र बाणा विविधवर्णनकाः ।। ९०७ ॥ तत्थु । तयोः पर्वतयोरुपरि उदकोदकवासाख्यावमरौ स्तः । उत्तरपातालपार्श्वद्वये दकदकवासाख्याद्रियुगलमास्त तयोरुपरि लोहितलोहितांको अमरौ स्तः । ते सर्वे व्यंतराः विविधवर्णनायुताः ॥ ९०७ ॥ धवला सहस्समुग्गय सव्वणगा अद्धघडसमायारा । उभयतडादो गत्ता बादालसहस्समत्थति ॥ ९०८॥ धवलाः सहस्रमुद्गताः सर्वनगाः अर्धघटसमाकाराः । उभयतटात् गत्वा द्वाचत्वारिंशत्सहस्रमासते ॥ ९०८ ॥ धवला । ते सर्वे पर्वता धवलवर्णाः जलादुपरि सहस्रयोजनोत्तुंगाः अर्धघटसमाकाराः उभयतटात् द्वाचत्वारिंशत्सहस्रयोजनानि ४२००० गत्वा आसते ॥ ९०८॥ लवणसमुद्राभ्यंतरद्वीपान तव्यासादिकं च गाथाचतुष्टयेनाह;तडदो गत्ता तेत्तियमेत्तियवासा हु विदिस अंतरगा। अडसोलस ते दीवा वट्टा सूरक्खचंदक्खा ॥ ९०९॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy