SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । तीर्थकर उदकः प्रोष्ठिलः जयकीर्तिः मुनिपदादिसुत्रतः । अरनिष्पापकषाया विपुलः कृष्णचरो निर्मलः ॥ ८७४ ॥ तित्थये । उदकतीर्थकरः प्रोष्ठिलो जयकीर्तिर्मुनिसुव्रतोऽरो निष्पापो निष्कषायो विपुलः कृष्णचरो निर्मलः ॥ ८७४ ॥ चित्रसमाहीगुत्तो सयंभु अणिवट्टओ य जय विमलो । तो देवपाल सच्चइपुत्तचरोऽणंतविरियंतो ॥। ८७५ ॥ चित्रसमाधिगुप्तः स्वयंभूरनिवर्तकश्च जयो विमलः । ततो देवपालः सत्यकिपुत्रचरोऽनंतवीर्योन्तः ॥ ८७५ ॥ चित्त । चित्रगुप्तः समाधिगुप्तः स्वयंभूरनिवर्तकश्व जयो विमलस्ततो देवपालस्सत्यकिपुत्रचरोनंतवीर्यश्वरमः 1 एते चतुर्विंशतितीर्थकराः ३४९ —- wwwwww स्युः ॥ ८७५ ॥ अथ तत्र प्रथमांतिमतीर्थकरयोरायुरुत्सेधावाह;पदमजिणो सोलससयवस्साऊ सत्तहत्थदेहुदओ । चरिमो दु पुव्वकोडीआऊ पंचसयधणुतुंगो || ८७६ ॥ प्रथमजिनः षोडशशतवर्षायुः सप्तहस्तदेहोदयः । चरमः तु पूर्वकोट्यायुः पंचशतधनुस्तंगः || ८७६ ॥ पदम । प्रथमजिनः षोडशोत्तरशतवर्षायुः ११६ सप्तहस्तदेहोदयः चर-मो जिनः पूर्वकोट्यायुः पंचशतधनुस्तुगः ॥ ८७६ ॥ अथ चक्रचर्धचत्रिबलदेवानां नामानि गाथाचतुष्केनाह; -- चक्की भरहो दीहादिमतो मुत्तगूढता य । सिरिपुव्वसेणभूदी सिरिकंतो पउम महपउमा ॥ ८७७॥ चक्रिणः भरतः दीर्घादिमतो मुक्तगूढदंतौ च । श्री पूर्वसेनभूती श्रीकांतः पद्मो महापद्मः ॥ ८७७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy