SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे चक्कि | आदौ चक्रिणः कथ्यते - भरतो दीर्घदंतो मुक्तदंत गूढदंतश्च श्रीषेणः श्रीभूतिः श्रीकांतिः पद्मो महापद्मः ९ ।। ८७७ ॥ तो चित्तविमलवाहण अरिद्वसेणो बलो तदो चंदो । महचंद चंदहर हरिचंदा सीहादिचंद वरचंदा ॥ ८७८ ॥ ३५० ततः चित्रविमलवाहनौ अरिष्टसेनः बलाः ततः चंद्रः । महाचंद्र : चंद्रधरः हरिचंद्रः सिंहादिचंद्रो वरचंद्रः ॥ ८७८ ॥ तो । ततश्चित्रवाहनो विमलवाहनो अरिष्टसेनः इति द्वादश चक्रिणः । ततो बलदेवाः कथ्यते -चंद्रो महाचंद्रश्चंद्रधरो हरिचंद्रः सिंहचंद्रो वरचंद्रः ॥ ८७८ ॥ तो पुण्णचंद सुहचंदा सिरिचंदो य केसवा णंदी | तं पुव्वमित्तसेणा नंदी भूदी यचलणामा ॥ ८७९ ॥ ततः पूर्णचंद्रः शुभचंद्रः श्रीचंद्रः च केशवाः नंदी । तत्पूर्वमित्रसेनौ नंदिभूतिश्चाचलनामा ॥ ८७९ ॥ तो पुण्ण । ततः पूर्णचंद्रः शुभचंद्रः श्रीचंद्रश्चेति नवबलदेवाः । इतः परं केशवाः कथ्यते-नंदी नंदिमित्रो नंदिषेणो नंदिभूतिश्चाचलनामा ||८७९॥ महअइबला तिविट्ठो दुविट्ठ पडिसत्तुणो य सिरिकंठो । हरिणील अस्स सुसिहिकंठा अस्सहयमोरगीवा य ८८० महातिबलौ त्रिपृष्ठः द्विपृष्टः प्रतिशत्रवः च श्रीकंठः । हरिनीलाश्वसुशिखिकंठाः अश्वहयमयूरग्रीवाश्च ॥ ८८० ॥ मह । महाबलोतिबलस्त्रिपृष्टो द्विपृष्ट ४ वेति नव वासुदेवाः । इतस्तत्प्रतिशत्रवः कथ्यते - श्रीकंठो हरिकंठो नीलकंठोऽश्वकंठोः सुकंठः शिखिकंठोऽवग्रीवो हयग्रीवो मयूरग्रविश्वति नव प्रतिवासुदेवाः ॥ ८८० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy