SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४४ त्रिलोकसारे । इह इंद्रराजशिष्य वीरांगदः साधुश्वरमः सर्वश्रीः | आर्या अग्गिलः श्रावकः वरश्राविका पंगुसेनापि ॥ ८५८॥ इह । तस्मिन्काले इंद्रराजाचार्यशिष्यो वीरांगदश्वरमः साधुः आर्यका सर्वश्रीः श्रावकोऽग्गिलो वरश्राविका पंगुसेनापि ॥ ८५८ ॥ पंचमचरिमे पक्खडमासतिवा सोवसेसए तेण । मुणिपढमपिंड गहणे सण्णसणं करिय दिवसतियं ॥ ८५९ पंचमचरमे पक्षाष्टमासत्रिवर्षे अवशेषे तेन । मुनिप्रथमपिंडग्रहणे संन्यसनं कृत्वा दिवसत्रयं ॥ ८५९॥ पंचम । ते चत्वारः पंचमकालचर मे एकपक्षे अष्टमासे त्रिवर्षे अवशेषो सति तेन राज्ञा मुनिप्रथमपिंडग्रहणे कृते सति दिवसत्रयं संन्यसनं कृत्वा ॥ ८५९॥ सोहम्मे जायंते कत्तियअमवास सादि पुव्वण्हे । गजल हिठिदी मुणिणो सेसतिए साहियं पलं ॥ ८६०॥ सौधर्मे जायंते कार्तिकामावस्यां स्वातौ पूर्वाह्णे । एकजलधिस्थितयो मुनयः शेषत्रयः साधिकं पल्यं ॥ ८६० ॥ सोहम्मे । तत्र मुनयः कार्तिकामावस्यां स्वातिनक्षत्रे पूर्वाह्णे एकसागरो'पमायुषः सौधर्मे जायंते शेषास्त्रयस्तत्रैव साधिकपल्य। युषो जायंते ॥८६०॥ तव्वासरस्स आदीमज्झते धम्मरायअग्गीणं । णासो तत्तो मणुसा जग्गा मच्छादिआहारा ॥ ८६१ ॥ तद्वासरस्य आदिमध्यांते धर्मराजानीनां । नाशः ततो मनुष्या नग्ना मत्स्याद्याहाराः ॥ ८६१ ॥ तव्वास | तद्वासरस्यादौ मध्ये अंते च यथाक्रमं धर्मस्य राज्ञोऽनेश्च नाशः । ततः परं मनुष्या नग्ना मत्स्यायाहाराः ॥ ८६१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy