SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ३४५ अथ धर्मादीनां विनाशकारणमाह ; पोग्गल अइरुक्खादो जलणे धम्मे णिरासएण हदे | असुरवइणा परिंदे सयलो लोओ हवे अंधो ॥ ८६२ ॥ पुद्गलातिरौक्ष्यात् ज्वलने धर्मे निराश्रयेण हते । असुरपतिना नरेंद्रे सकलो लोको भवेत् अधः ॥ ८६२ ॥ पोग्गल । पुद्गलानामतिरौक्ष्यात् ज्वलने नष्टे निराश्रयेण धर्मे हते असु -रपतिना नरेंद्रे च हते सति पश्चात् सकलो लोकोंधो भवेत् ॥ ८६२ ॥ अथ तत्रस्थजीवानां गत्यंतरगमनागमनस्वरूपमाह; - एत्थ मुदा णिरयदुगं णिरयतिरक्खादु जणणमेत्थ हवे । थोवजलदाइ मेहा भू णिस्सारा णरा तिव्वा ॥ ८६३ ॥ अत्र मृता निरयद्वयं नरकातर्यग्भ्यां जननमत्र भवेत् । स्तोक जलदायिनो मेघा भूः निस्सारा नरास्तीत्राः || ८६३ ॥ एत्थ । अत्र मृता नरकद्वयं गच्छति नान्यत्र, नरकात्तिर्यग्गतेश्वागतानामेवात्र जननं भवेत् नान्येषां । अत्र मेघाः स्तोकजलदायिनो भूः निःसारा - नरास्तीत्राः || ८६३॥ इदानीमतिदुःषमचरमवर्तनाक्रमं गाथाचतुष्टयेनाह; - संवत्तयणामणिलो गिरितरुभूपहुदि चुण्णणं करिय । भमदि दिसतं जीवा मरांति मुच्छंति छट्ठते ॥ ८६४ ॥ संवर्तकनामानिलः गिरितरुभूप्रभृतीनां चूर्णनं कृत्वा । भ्रमति दिशांतं जीवा म्रियते मूर्च्छति षष्ठांते ॥ ८६४ ॥ संवत्तय । संवर्तक नामानिलः षष्ठकालांते गिरितरुभूप्रभृतीनां चूर्णनं कृत्वा दिशांतं भ्रमति । तत्रस्था जीवा मूर्छति म्रियं च ॥ ८६४ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy