SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३४२ त्रिलोकसारे स उन्मार्गाभिमुखः चतुर्मुखः सप्ततिवर्षपरमायुष्यः। चत्वारिंशत् राज्यः नितभूमिः पृच्छति स्वमंत्रिगणं ॥ ८५१॥ सो । स कल्की उन्मार्गामिमुखश्चतुर्मुखाख्यः सप्ततिवर्षपरमायुष्यश्चत्वारिंशद्वर्ष ४० राज्यो जितभूमिः सन् स्वमंत्रिगणं पृच्छति ॥ ८५१ ॥ अम्हाणं के अवसा णिग्गंथा अस्थि केरिसायारा । णिद्धणवत्था भिक्खाभोजी जहसत्थमिदिवयणे ८५२ अस्माकं के अवशा निग्रंथाः संति कीदृशाकाराः । निर्धनवस्त्रा भिक्षाभोनिनः यथाशास्त्रमिति वचने ॥ ८५२ ॥ अम्हा । अस्माकं के अवशा इति ? मंत्रिणः कथयंति-निर्येथाः संति इति । पुनः पृच्छति ते कीदृशाकारा इति ? निर्धनवस्त्रा यथाशास्त्रं भिक्षाभोजिनः । इति मंत्रिणः प्रतिवचनं श्रुत्वा ॥ ८५२ ॥ तप्पाणिउडे णिवडिद पढमं पिंडं तु सुकमिदि गेझं। इदि णियमे सचिवकदे चत्ताहारा गया मुणिणो॥८५३ तत्पाणिपुटे निपतितं प्रथमं पिंडं तु शुल्कमिति ग्राह्यं । इति नियमे सचिवकृते त्यक्ताहारा गताः मुनयः ॥ ८५३॥ तप्पाणि । तेषां निर्ग्रथानां पाणिपुटे निपतितं प्रथमपिंडं शुल्कमिति ग्राह्यमिति राज्ञो नियमे सचिवेन कृते सति त्यक्ताहाराः संतो मुनयो गताः ॥ ८५३॥ तं सोढुमक्खमो तं णिहणदि वजाउहेण असुरवई । सो भुंजदि रयणपहे दुक्खग्गाहेकजलरासि ॥ ८५४॥ तं सोढुमक्षमः तं निहंति वज्रायुधेन असुरपतिः । ' स भुंक्ते रत्नप्रभायां दुःखग्राह्येकजलराशिं ॥ ८५४ ॥ .....
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy