SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३४१ सेसा सोलस हेमा वसुपुज्जो मल्लिणेमिपासजिणा । वीरो कुमारसवणा महवीरो णाहकुलतिलओ॥८४८॥ शेषा; षोडश हेमा वासुपूज्यो मल्लिनेमिपावजिनाः । वीरः कुमारश्रमणा महावीरो नाथकुलतिलकः ॥ ८४८ ॥ सेसा । शेषाः षोडशतीर्थकरा हेमवर्णा: वासुपूज्यो मल्लिर्नेमिपार्श्वजिनौ वीराजिन इति पंच कुमारश्रमणाः महावीरो नाथकुलतिलकः ॥ ८४८॥ पासो दु उग्गवंसो हरिवंसो सुवओ वि णेमीसो। धम्मजिणो कुंथु अरा कुरुजा इक्खाउया सेसा॥४९॥ पार्श्वस्तु उग्रवंशः हरिवंशः सुव्रतोपि नेमीशः । धर्मजिनः कुंथुः अरः कुरुजाः इक्ष्वाकवः शेषाः ॥ ८४९ ॥ पासो । पार्श्वजिनस्तूरवंशो मुनिसुव्रतो नेमीश्वरश्च हरिवंशः धर्मकुंथ्व. रजिनाः कुरुवंशजाः शेषाः इक्ष्वाकुवंशजाः ॥ ८४९ ॥ इदानीं शककल्किनोरुत्पत्तिमाह;पणछस्सयवस्सं पणमास जुदं गमिय वीरणिव्वुइदो। सगराजो तो कक्की चदुणवतियमहियसगमासं ॥८५०॥ पंचषट्शतवर्ष पंचमासयुतं गत्वा वीरनिर्वृतः । शकराजो ततः कल्की चतुर्णवत्रिकमधिकसप्तमासं ॥ ८५०॥ पण । श्रीवीरनाथनिर्वृतेः सकाशात् पंचोत्तरषट्छतवर्षाणि ६०५ पंच ५ मासयुतानि गत्वा पश्चात् विक्रमांकशकराजो जायते । तत उपरि चतुर्णवत्युत्तरत्रिंशत् ३९४ वर्षाणि सप्तमासाधिकानि गत्वा पश्चात् कल्की जायते ॥ ८५० ॥ इदानीं कल्किनः कृत्यं गाथाषट्रेनाह;सो उम्मग्गाहिमुहो चउम्मुहो सदारिवास परमाऊ । चालीस रज्जओ जिदभूमी पुच्छइ समंतियणं ॥८५१॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy