SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे ३३० मल्लिदुमज्झे णवमो मुणिसुवव्यणमिजिणंतरे दसमो । णमिदुविहरे जयक्खो बम्हो णेमिदुगअंतरगो ॥ ८१७ ॥ मल्लिद्वयमध्ये नवमो मुनिसुव्रतनमिजिनांतरे दशमः । द्विविरहे जयाख्यो ब्रह्मो नेमिद्वयांतरगः ॥ ८१७ ।। मल्लि । मल्लि सुनिसुव्रतयोर्मध्ये नवमो महापद्मो जातः मुनिसुव्रतनमिजिनयोरंतरे दशमो हरिषेणो जातः, नमिनेमिजिनयोरंतरे जयाख्यो जातः, मिपार्श्वजिनयोरंतरे ब्रह्मदत्ताख्यो जातः ॥ ८१७ ॥ अथ चक्रधराणां शरीरस्य वर्णमुत्सेधं तदायुष्यं च गाथात्रयेणाह ;सव्वे सुवण्णवण्णा तद्देहुदओ धणूण पंचसयं । पण्णासूणं सदलं बादालिगिदालयं तालं ॥ ८१८ ॥ सर्वे सुवर्णवर्णा तहोदयो धनुषां पंचशतं । पंचाशदूनं सदलं द्वाचत्वारिंशदेकचत्वारिंशत् चत्वारिंशत् ॥ ८१८॥ सव्वे । सर्वे चक्रिणः सुवर्णवर्णाः तेषां देहोत्सेधः क्रमेण धनुषां पंचशतं ५०० पंचाशदूनं तदेव ४५० द्वल ३ सहिता द्वाचत्वारिंशत् दलस-हितैचत्वारिंशत् चत्वारिंशञ्च ४० ॥ ८१८ ॥ पणतीस तीस अडदुखवीसं पण्णरसगाउ चुलसीदि । बावत्तरिपुव्वाणं पणति गिवासाणमिह लक्खा ॥ ८१९ ॥ पंचत्रिंशत् त्रिंशदष्ट द्विःखविंशतिः पंचदशकमायुः चतुरशीतिः । द्वासप्ततिपूर्वाणां पंचत्रिकैकवर्षाणामिह लक्षाणि ॥ ८१९ ।। पण | पंचत्रिंशत् ३५ त्रिंशत् ३० अष्टाविंशतिः २८ द्वाविंशतिः २२ विंशतिः २० पंचदश १५ सप्त धनूंषि भवंति । इतः परं तेषामायुर्यथासंख्यं चतुरशीतिपूर्वलक्षवर्षाणि ८४ पूल द्वासप्तति पूर्वलक्षवर्षाणि ७२ पंचलक्षवर्षाणि ५ ल. त्रिलक्षवर्षाणि ३ इल. एकलक्षवर्षाणि १ ल॥ ८१९॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy