SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । पल्यतुर्यादिः चयः पल्यमंतं चतुर्थोनं पादपरकालं । न हि सद्धर्मः सुविधितः शांत्यंते सप्तांतरे ॥ ८१४ ॥ ३२९ एतेषु ४ ४ ४ ४ दल्ल । पल्यचतुर्थांश आदिः पु तावानेव चयः एकपल्यमंतं ततः परं पल्यचतुर्थांशोनं यावत्पल्यपादावसानकाल, प. सुविधितः पुष्पदंतादारभ्य शांतिनाथावसानेषु सप्तव्यंतरेषु वक्तश्रोतृचरिष्णूनामभावात् सद्धर्मो नास्ति ॥ ८१४ ॥ अथ चक्रिण नामान्याह ; चक्की भरहो सगरो मघव सणकुमार संतिकुंथुजिणा । अरजिण सुभोममहपउमा हरिसेणजयबह्मदत्तखा ॥ चक्रिणः भरतः सगरः मघवा सनत्कुमारः शांतिकुंथुजिनौ । अरजिनः सुभौममहापद्मौ हरिषेणजयब्रह्मदत्ताख्याः ॥ ८१५ ॥ चक्की | भरतः सगरो मघवान् सनत्कुमारः शांतिजिनः कुंथुजिनः अरजिनः सुभौमो महापद्मो हरिषेणो जयो ब्रह्मदत्ताख्यः । एते द्वादश १२ चक्रिणः ॥ ८१५ ॥ एतेषां वर्तनाकालं गाथाद्वयेनाह; - भरदु वसहदुकाले मघवदु धम्मदुगअंतरे जादा । तिजिणा सुभमचक्की अरमल्लीणंतरे होदि ॥ ८१६ ॥ भरतद्वयं वृषभद्वयकाले मघवद्वौ धर्मद्वयांतरे जातौ । त्रिजिनाः सुभौमचक्री अरमल्योरतरे भवति ॥ ८१६ ॥ > भरह | भरतसगरौ द्वौ वृषभाजितयोः काले जातौ, मघवसनत्कुमारौ द्वौ धर्मशांतिजिनयोरंतरे जातौ ततः परं शांतिकुथ्वरास्त्रयो जिना: अत्र स्वयमेव जिनत्वाज्जिमांतराभावः, सुभमचक्री अरमल्लिजिनयोरंतरे भवति ॥ ८१६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy