SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१८ त्रिलोकसारे तूर्यौगपात्रभूषणपानाहा रांगपुष्पज्योतितरवः । गेहांगा वस्त्रांगा दीपांगैः द्रुमा दशधा ॥ ७८७ ॥ तुरंग । तूर्यौगपात्रांगभूषणांगपाना हारांगपुष्पांगज्योतिरंगगृहांगवस्त्रांगदीपांगैः ः कल्पद्रुमा दशधा भवति ॥ ७८७ ॥ अथ भोगभूमेः स्वरूपमाह;दप्पणसम मणिभूमी चउरंगुल सुरसगंधमउगतणा । खीरुच्छुतो यमघदपरीदवावीदहाइण्णा ॥ ७८८ ॥ दर्पणसमा मणिभूमिः चतुरंगुलसुरसगंधमृदुतृणा । क्षीरेक्षतोयमधुघृतपरीतवापी हदाकीर्णा ॥ ७८८ ॥ - दप्पण | क्षीरेक्षरसतोयमधुघृतपूरितवापी-हदाकीर्णा चतुरंगुलसुरसगंधमृदुकतृणा दर्पणसमा मणिमयभोगभूमिर्ज्ञातव्या ॥ ७८८ ॥ अथ भोगभूमिजानामुत्पत्त्यवसानांतविधानं गाथात्रयेणाह; -- जादजुगले दिवसा सगसग अंगुट्ठलेह रांगदए । अथिरथिरगदि कलागुणजोवणदंसणगहे जांति ॥ ७८९ ॥ जातयुगलेषु दिवसा सप्तसप्त अंगुष्ठले हे रंगिते । अस्थिरस्थिरगत्योः कलागुणयौवनदर्शनग्रहे यांति ॥ ७८९ ॥ जादु । उत्पन्नयुगलेषु अंगुष्ठले हे उत्तानपरिवर्तने अस्थिरगतौ स्थिरगतौ कलागुणग्रहणे यौवनग्रहणे दर्शनग्रहणे च प्रत्येकं सप्त सप्त दिवसा यांति ॥ ७८९ ॥ तपदीणमादिमसंहृदि संठाणमज्जणामजुदा | सुलहेसुविणो तित्ती तेसिं पंचक्खविसएसु ॥ ७९० ॥ तद्दंपतीनामादिमसंहतिसंस्थानं आर्यनामयुताः । सुलभेषु अपि नो तृप्तिः तेषां पंचाक्षविषयेषु ॥ ७९० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy