SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। कांतिहीनमिश्रपंचवर्णाः षष्ठे काले धूमश्यामवर्णाश्च । एवं षट्राले वर्णक्रमो ज्ञातव्यः ॥ ७८४ ॥ अथ तेषामाहारक्रमं निरूपयति;-.. अट्ठमछट्टचउत्थेणाहारो पडिदिणेण पायेण । अतिपायेण य कमसो छक्कालणरा हवंतित्ति ॥ ७८५ ॥ अष्टमषष्ठचतुर्थेनाहारः प्रतिदिनेन प्राचुर्येण । अतिप्राचुर्येण च क्रमशः षटालनरा भवंतीति ॥ ७८५ ॥ अह । प्रथमकाले अष्टमवेलायां त्रिदिनान्यंतरित्वा इत्यर्थः, द्वितीयकाले षष्ठवेलायां दिनद्वयमंतरित्वेत्यर्थः, तृतीयकाले चतुर्थवेलायां एकदिनमंतरिश्वेत्यर्थः, चतुर्थकाले प्रतिदिनमेकवारं, पंचमकाले बहुवारं, षष्ठकालेतिप्रचुरवृत्त्या । एवं षट्राले नराणामाहारक्रमो भवति ॥ ७८५ ॥ अथ भोगभूमिजानामाहारप्रमाणं निवेदयति;बदरक्खामलयप्पमकप्पदुमदिण्णदिव्वआहारा । वरपहुदितिभोगभुमा मंदकसाया विणीहारा ॥७८६ ॥ बदराक्षामलकप्रमकल्पद्रुमदत्तदिव्याहाराः । वरप्रभृतित्रिभोगभूमानः मंदकषाया विनीहाराः ॥ ७८६ ॥ वर । उत्कृष्टादित्रिविधभोगभूमिजाः क्रमेण बदराक्षामलप्रमाणकल्पद्रुमदत्तदिव्याहाराः मंदकषाया विनीहारा भवंति ॥ ७८६ ॥ अथ तत्कल्पतरूणां प्रमाणमाह;-- तूरंगपत्तभूसणपाणाहारंगपुप्फजोइतरू। गेहंगा वत्थंगा दीवंगेहिं दुमा दसहा ॥ ७८७ ।।
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy