SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ...wwwwwwwwwwwwwwwwwwe रयण । तेषां नगराणां रत्नमयकवाटाः उत्कृष्टसहस्रद्वाराः जघन्यतइल ५०० द्वाराः हेममयप्राकारा भवंति । तदभ्यन्तरे द्वादशसहस्राणि वीथ्यः, तत्रैकसहस्रं चतुष्पथानि स्युः ॥ ७१६ ॥ णयराण बहिं परिदो वणाणि तिसदं ससहि पुरमज्झे । जिणभवणा णरवइजणगेहा सोहंति रयणमया ॥७१७॥ नगराणां बहिः परितः वनानि त्रिशतं सषष्ठिः पुरमध्ये । . जिनभवनानि नरपतिजनगेहानि शोभते रत्नमयानि ॥ ७१७ ॥ णयराण । नगराणां बहिः परितः षष्ठिसमन्वितत्रिशतं ३६० वनानि संति । पुरमध्ये जिनभवनानि नरपतिगृहाणि जनगृहाणि रत्नमयानि शोभते ॥ ७१७ ॥ ___ इदानीं नाभिगिरीणामवस्थितस्थानं तदुत्सेधादिकं च गाथात्रयेणाह;थिरभोगावणिमज्झे णाभिगिरीओ हवंति वीसाणि । वट्टा सहस्सतुंगा मूलुवरि तत्तिया रुंदा ।। ७१८॥ स्थिरभोगावनिमध्ये नाभिगिरयः भवंति विंशतिः । . वृत्ताः सहस्रतुंगा मूलोपरि तावंतः रुंद्राः ॥ ७१८ ॥ . . थिर । स्थिरभोगावनिमध्ये वृत्ताः सहस्रोत्सेधाः मूलोपरि तावन्मात्र १००० रुंद्रा विंशतिनाभिगिरयः संति ॥ ७१८ ॥ सट्टावं विजडावं पउमगंधवण्णाम सुकिला सिहरे । सक्कदुगणुचर सादीचारणपउमप्पहास वाणसुरा ।७१९॥ श्रद्धावान् विनटावान् पद्मगंधवन्नामानि शुक्लाः शिखरे । शकद्विकानुचराः स्वातिचारणपद्मप्रभासाः वानसुराः ॥ ७१९ ।। सड्ढावं । श्रद्धावान विजटावान् पद्मवान् गंधवान् इत्येतान्येव प्रत्येक पंचमंदरसंबंधिनां चतुर्णा नाभिगिरीणां नामानि । ते च शुक्लवर्णाः, तेषां
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy