________________
२८६
त्रिलोकसारे
खेमा । छायामात्रमेवार्थः ॥ ७१२ ॥ सुसीमा कुंडला चेव पराजिद पहंकरा। अंका पउमावदी चेव सुभा रयणसंचया ॥ ७१३ ॥
सुसीमा कुंडला चैव अपराजिता प्रभंकरा ।
अंका पद्मावती चैव शुभा रत्नसंचया ॥ ७१३ ॥ सुसीमा । छायामात्रमेवार्थः ॥ ७१३ ॥ अस्सपुरी सींहपुरी महापुरी तह य होदि विजयपुरी। अरया विरया चेव असोगया वीदसोगा य ॥ ७१४ ॥ अश्वपुरी सिंहपुरी महापुरी तथा च भवति विजयपुरी । अरजा विरजा चैव अशोका वीतशोका च ॥ ७१४ ॥
अस्सपुरी । छायामात्रमेवार्थः ॥ ७१४ ॥ विजया च वइजयंती जयंत अवराजिदा य बोद्धव्वा । चक्कपुरी खग्गपुरी होदि अयोज्झा अबज्झा य ॥७१५॥ विजया च वैजयंती जयंता अपराजिता च बोद्धव्या । चक्रपुरी खगपुरी भवति अयोध्या अवध्या च ॥ ७१५ ॥ विजया । छायामात्रमेवार्थः ।। ७१५ ॥ भरतैरावतगतचक्रिनगरयोस्तु नानोरनियतत्वात् एषां नाम्नां मध्ये अन्यतमं भवतीति पृथग् न गृहीते ॥
अथ तेषां नगराणां विशेषस्वरूपं गाथाद्वयेनाह;रयणकवाडवरावर सहस्सदलदार हेमपायारा । बारसहस्सा वीही तत्थ चउप्पह सहस्सक्कं ॥ ७१६ ।। रत्नकपाटवरावरा सहस्रदलद्वारा हेमप्राकाराः । द्वादशसहस्राणि वाथ्यः तत्र चतुष्पथानि सहस्रकम् ॥ ७१६ ॥