SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २८५ जीवनोपायव्यापारा वार्ता दत्तिश्च स्वाध्यायः संयमस्तपः इत्येतानि षटूर्माणि एतैर्युक्ता विद्याधरा वसति ॥ ७०९ ।। __ अथ विजयार्धकृतषखंडस्थम्लेच्छखंडमध्यस्थितवृषभाद्रीणां स्वरूपं निरूपयति;सत्तरिसयवसहगिरी मज्झगयमिलेच्छखंडबहुमज्झे । कणयमणिकंचणुदयति भरिया गयचकिणामेहिं ॥७१०॥ सप्ततिशतं वृषभगिरयः मध्यगतम्लेच्छखंडबहुमध्ये । कनकमणिकांचगेदयत्रिकं भूता गतचक्रिनामभिः ॥ ७१० ॥ सत्तरि । कनकवर्णा मणिमयाः कांचनपर्वतोदय १०० भू १०० मुख ५० व्यासाः गतचक्रिणां नामभिर्भूताः सप्तत्युत्तरं शतं १७० वृषभगिरयः मध्यगतम्लेच्छखंडबहुमध्ये तिष्ठति ॥ ७१० ॥ ___ अथ तथार्यखंडमध्यस्थितराजधान्या व्यासायामौ कथयति;सत्तरिसयणयराणि य उवजलधिगअज्जखंडमज्झमि । चक्कीण णवय बारस बासायामेण होंति कमे॥७११॥ सप्त तिशतनगराणि च उपजलधिगार्यखंडमध्ये। . • चक्रिणां नव द्वादश व्यासायामाभ्यां भवति क्रमेण ॥ ७११ ॥ सत्तरि। उपजलधिगतार्यखंडमध्ये व्यासायामाभ्यां क्रमेण नव ९ द्वादश १२ योजनानि सप्तत्युत्तरशतं चक्रिणां नगराणि भवंति ॥ ७११ ॥ अथ तेषां नामानि गाथाचतुष्टयेनाह;खेमा खेमपुरी चेवरिट्ठारिहपुरी तहा । खग्गा य मंजुसा चेव ओसही पुंडरीकिणी ॥ ७१२ ॥ क्षेमा क्षेमपुरी चैव अरिष्टा अरिष्टपुरी तथा । खड्गा च मंजूषा चैव औषधी पुंडरीकिणी ॥ ७१२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy