SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८४ त्रिलोकसारे मुक्ताहारं नैमिषमग्निमहाज्वालं श्रीनिकेतपुरं । जयावहं श्रीवासं मणिवज्रं भद्रा स्वपुरं धनंजयं ॥ ७०६ ॥ मुक्ता । मुक्ताहारं नैमिषं अग्निज्वालं महाज्वालं श्रीनिकेतपुरं जयावहं श्रीवास मणिवज्राख्यं भद्रास्वपुरं धनंजयं ॥ ७०६ ॥ गोखीरफेणमक्खोभं गिरिसिहरं च धरणि धारिणियं । दुग्गं दुद्धरणयरं सुदंसणं तो महिंदविजयपुरं ॥ ७०७ ॥ गोक्षीरफेनमक्षोभं गिरिशिखरं च धरणि धारिणिकं । दुर्गे दुर्घरनगरं सुदर्शनं ततो महेंद्रविजयपुरं ॥ ७०७ ॥ गोखीर । गोक्षीरफेनं अक्षोभं गिरिशिखरं धरणिपुरं धारिणीपुरं दुर्ग दुर्धरनगरं सुदर्शनं ततो महेंद्रपुरं विजयपुरं ॥ ७०७ ॥ णगरी सुगंधिणी बज्जद्धतरं रयणपुव्वआयरयं । रयणपुरं चरिमंते रयणमया राजधाणीओ ॥ ७०८ ॥ नगरीं सुगंधिनी वज्रार्धतरं रत्नपूर्वमाकरं । रत्नपुरं चरमं ताः रत्नमया राजधान्यः || ७०८ ॥ गरी । सुगंधिनी नगरी वज्रार्धतरं रत्नाकरं रत्नपुरं चरमं ६० ताः रत्नमया राजधान्यः स्युः ॥ ७०८ ।। पायारगोउरट्टलचरियासरवण विराजिया तत्थ । विज्जाहरा तिविज्जा वसंति छक्कम्मसंजुत्ता ॥ ७०९ ॥ प्राकारगो पुराट्टालचर्यासरोवनैः विराजिता तत्र । विद्याधरा त्रिविद्या वसंति षट्कर्मसंयुक्ता ॥ ७०९ ॥ पायार । ताश्च पुनः प्राकारगोपुराट्टालक चर्यासरोवनैविराजिताः । तत्र साधितकुलजातिविद्याभिः त्रिविद्याः षट्कर्मसंयुक्ताः इज्या असिमष्यादि
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy