SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २६५ उत्तरकुलगिरिसाहे जिणगेहो सेससाहतिदयम्हि । आदरअणादराणां जक्खकुलुत्थाणमावासा ॥ ६४९ ॥ उत्तरकुरुगिरिशाखायां जिनगेहः शेषशारात्रितये । आदरानादरयो: यक्षकुलोत्थयोरावासाः ॥ १४९ ॥ उत्तर । तस्य जंबूवृक्षस्योत्तरकुलगिरिदिग्भागस्थशाखार्या जिनगेहोस्ति । शेषे शाखात्रये यक्षकुलोद्भवयोः आदरानादरयोरावासाः संति ॥ ६४९ ॥ अथ परिवारवृक्षाणां प्रमाणं तेषां सस्वामिकत्वं चाह;जंबूतरुदलमाणा जंबूरुक्खस्स कहिदपरिवारा। आदरअणादराणं परिवारावासभूदा ते ॥ ६५० ॥ जंबूतरुदलमाना जंबूवृक्षस्य कथितपरिवाराः । आदरानादरयोः परिवारावासभूतास्ते ॥ ६५० ॥ जंबू । जंबूवृक्षपरिवारा जंबूवृक्षप्रमाणार्धप्रमाणाः ते आदरानादराणां परिवारावासभूताः ॥ ६५० ॥ अथ शाल्मलीवृक्षस्वरूपं गाथाद्वयेनाह;सीतोदावरतीरे णिसहसमीवे सुरद्दिणेरिदिए। देवकुरुम्हि मणोहररुप्पथले सामली सपरिवारो॥६५१॥ ___ सीतोदापरतीरे निषधसमीपे सुराद्रिनैर्ऋत्यां । देवकुरौ मनोहररूप्यस्थले शाल्मली सपरिवारः ॥ ६५१ ॥ सीतोदा । सीतोदापरतीरे निषधसमीपे सुराद्रेः नैर्ऋत्यां दिशि देवकुरुक्षेत्रे मनोहररूप्यस्थले सपरिवारः शाल्मलीवृक्षोस्ति । १४०१२०
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy