SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २६० त्रिलोकसारे पांडुकपाडुकंबलरक्ता तथा रक्तकंबलाख्याः शिलाः । ईशानात् कांचनरूप्यतपनीयरुधिरनिभाः ।। ६३३ ॥ पांडुक । ईशानादारभ्य यथासंख्यं कांचनरूप्यतपनीयरुधिरनिभाः पांडुकाख्यपांडुकंबलाख्यरक्ताख्यरक्तकंबलाख्याः शिलाः पांडुकवने संति ॥ ६३३॥ ___ अथ ताः शिलाः केषां संबंधिन्यः कथं तासां विन्यास इत्युक्ते आह;भरहवरविदेहेराबदपुव्वविदेहजिणणिबद्धाओ। पुव्ववरदक्खिणत्तरदीहा अथिरथिरभूमिमुहा ॥ ६३४॥ भरतापरविदेहैरावतपूर्वविदेहनिननिबद्धाः ।। पूर्वापरदक्षिणोत्तरदीर्घा अस्थिरस्थिरभूमिमुखाः ॥ ६३४ ॥ भरह । ताः शिला यथासंख्यं भरतापराविदेहेरावतपूर्वविदेहजिननिबद्धाः स्युः । पूर्वापरदक्षिणोत्तरदीर्घा अस्थिरस्थिरभूमिमुखाः ॥ ६३४ ॥ अथ दृष्टांतेन तेषां शिलातलानामाकृतिं प्रतिपादयन् दैर्घ्यमाचष्टे;अद्धिदुणिहा सव्वे सयपण्णासद्वदीहवासुदया। आसणतियं तदुवरि जिणसोहम्मदुगपडिबद्धं ॥६३५॥ अर्धेदुनिभाः सर्वाः शतपंचाशष्टदीर्घव्यासोदयाः । __ आसनत्रयं तदुपरि जिनसौधर्मद्वयप्रतिबद्धं ॥ ६३५ ॥ अद्धिं । ताः सर्वाः अर्धेदुनिभाः शतयोजनदीर्घाः पंचाशयोजनव्यासा अष्टयोजनोदयाः स्युः । तेषामुपरि जिनसौधर्मद्यप्रतिबद्धमासनत्रयमस्ति ॥ ६३५॥ ___ अथ तदुपरिमासनत्रयस्वाम्यादिकमाह;मज्झे सिंहासणयं जिणस्स दक्खिणगयं तु सोहम्मे । उत्तरमीसाणिंदे भद्दासणमिह तयं वर्ल्ड ॥ ६३६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy