SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २५९ Narrarrrrrrrrrrrrrrrrrrrran. मणितोरणरयणुब्भवसोवाणा हंसमोरजंतजदा । पण्णदलदीहवासो दसगाहो सोलवावीओ॥६३०॥ मणितोरणरत्नोद्भवसोपानाः हंसमयूरयंत्रयुताः । पंचाशद्दलदीर्घव्यासाः दशगाधाः षोडशवाप्यः ॥ ६३०॥ मणि । ताः षोडशवाप्यो माणतोरणरत्नोद्भवसोपानाः हंसमयूरयंत्रयुताः पंचाशतद्दलदीर्घव्यासाः दशयोजनावगाधाः स्युः ॥ ६३० ॥ अथ तन्मध्यप्रासादस्वरूपं गाथाद्वयेनाह;दक्खिणउत्तरवावीमज्झे सोहम्मजुगलपासादा । पणघणदलचरणुच्छयवासा दलगाढचउरस्सा ॥ ६३१॥ दक्षिणोत्तरवापीमध्ये सौधर्मयुगलप्रासादाः । पंचघनदलचरणोच्छ्यव्यासाः दलगाढचतुरस्राः ।। ६३१ ॥ दक्षिण । मेरोरपेक्षया दक्षिणोत्तरवापीमध्ये सौधर्मेशानयोः प्रासादाः पंचघन १२५ दल ६२३ पंचधनचतुर्थाशो ३१४ च्छ्रयव्यासाः अर्धयोजनगाधाः चतुरस्राः संति ॥ ६३१ ॥ सोचिदठाणासिदपरिवारेणिदो ठिदो सपासादे । सम्वमिणं कहियव्वं सोमणसवणेवि सविसेसं ॥ ६३२॥ स्वोचितस्थानासितपरिवारेण इंद्रः स्थितः स्वप्रासादे । सर्वमिदं कथितव्यं सौमनसवनेपि सविशेषं ॥ ६३२ ॥ . सोचिद । सुधर्मसभायामिव स्वोचितस्थानासितपरिवारेण सह स्वप्रासादे इंद्रस्तिष्ठति । सौमनसवनेपि सर्वमिदं सविशेषं कथितव्यम् ।। ६३२ ॥ ___ अनंतरं मेरुशिखरस्थितानां शिलातलानां नामस्थापने वर्णयति;पांडुकपांडुकंबलरत्ता तह रत्तकंबलक्ख सिला। ईसाणादो कंचणरुप्पयतवणीयरुहिरणिहा ॥६३३ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy