SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः ः । २५३ ९९५४ नंदनव्यासं ५०० उभयपार्श्वार्थं द्विगुणीकृत्य १००० अपनी ८९५४११ समरुंद्ररूपनंदनाभ्यंतरव्यासः स्यात् ॥ ६१५ ॥ अथ समरुंद्रोत्सेधानयन प्रकार नाह; - 1 एयारंसोसरणे एगुदओ दससएस किं लद्धं । णंदणसोमणसुवरिं सुदंसणे सरिसरुंदुदओ ॥ ६१६ ॥ एकादशांशापसरणे एकोदयः दशशतेषु किं लब्धं । नंदनसौमनसोपरि सुदर्शने सदृशरुद्रोदयः || ६१६ ॥ पयारं । एकादशांशा पसरणे एकयोजनोदयश्वेद्दशशता १००० पसरणे किं लब्धमिति संपातिते ११००० सुदर्शनोपरिमनंदनसौमनसयोः समरुंद्रोदयः स्यात् । सौमनसहानिचये ४६८१११ नंदनाभ्यंतरव्यासे ८९५४औँ अपनीते ४२७२११ सौमन से बाह्यव्यासः स्यात् । सौमनसहानिचयांशांशिनो: ४६८१११ मेलनं कृत्वा ५१५०० एयारंसेत्यादिविधिना संपात्यापवर्तिते ५१५०० सौमनसपर्यंतमुत्सेधः स्यात् । सौमनसबाह्यव्यासे ४२७२ सौमनसव्या ५०० पार्श्वद्वयार्थ द्विगुणीकृत्य १००० अपनी ३२७२ सौमनसाभ्यंतरव्यासः स्यात् । अत्रोत्सेधः प्रागानीतसमरुद्रोदय एव स्यात् । एतावदुदयस्य १ एतावद्धानौ सत्यां एतावदुदयस्य २५००० किमिति संपातिते २२७२ पांडुके हानिस्यात् । एतां २२७२१ सौमनसाभ्यंतरव्यासे ३२७२११ अपनयेच्चेत् १००० पांडुकबाह्यव्यासः स्यात् । पांडुकहानिचयां २२७२११ शांशिनौ मेलयित्वा २५००० प्राग्वदेयारंसेत्यादिविधिना संपात्यापवर्तिते २५००० पांडुकपर्यंतोत्सेधः स्यात् ॥ ६१६ ॥ अथ क्षुल्लक मंदिरस्य हानिचयानयनसूत्रमाह; — भूमीदो दसभागो हायदि खुल्लेसु णंदणादुवरिं । सयवग्गं समरुंदो सोमणसुवरिंपि एमेव ॥ ६१७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy