SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । सिरिगिहसी सट्ठियंबुजकण्णियसिंह।सणं जडामउलं । जिणमभिसेतुमणा वा ओदिण्णा मत्थए गंगा ।। ५९० ॥ श्रीगृहशीर्षस्थितांबुजकर्णिकासिंहासनं जटामकुटं । जिनमभिषेक्तमना वा अवतीर्णा मस्तके गंगा ॥ १९०॥ www २४३ 1 सिरि | श्रीगृहशीर्षास्थितांबुज कर्णिका सिंहासनं जटामकुटं जिनमभिषितुमना इव जिनमस्तके गंगावतीर्णा ।। ५९० ॥ कुंडात् दक्षिणतः गत्वा खंडप्रपातनामगुहाम् । अष्टयोजनविस्तीर्णा विनिर्गता कुतपाधस्तात् ॥ ५९१ ॥ MA अथ कुंडात् निर्गत्य गच्छंत्या गंगायाः स्वरूपं तत्स्थानस्वरूपं च गाथाघटेनाह;कुंडादो दक्खिणदो गत्ता खंडप्पवादणामगुहं । अडजोयणवित्थिण्णा विणिग्गया कुदवहिद्वादो ॥ ५९१ ॥ कुंडादो | कुंडान्निर्गत्य दक्षिणाभिमुखं गत्वा विजयार्धस्य खंडप्रपातनामगुहां कुतपादधस्तात्प्रविश्याष्टयोजनविस्तीर्णा सती पुनः कुतपादधस्तादेव विनिर्गता ।। ५९१ । दारगुहुच्छयवासा अड बारस पव्वदं व दीहतं । वज्जछवासकवाडदु वेयडूगुहा दुगुभयंते ॥ ५९२ ॥ द्वार होच्छ्रयव्यासौ अष्ट द्वादश पर्वत इव दीर्घत्वं । वज्रपट्ट्ट्यासकपाटद्वयं विजयार्धगुहा द्विकोभयांते ॥ ९९२ ॥ दार । द्वारगुहयोः प्रत्येकमुच्छ्रयव्यासावष्ट ८ द्वादश १२ योजना पर्वतविस्तारवद्गुह ५० योर्दीर्घत्वं विजयार्धगुहाद्वयोभयांते वज्रमयषढ्योजनव्यासकवाटद्वयमस्ति ।। ५९२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy