SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३० त्रिलोकसारे धम्म पसंसि । धर्म प्रशस्य ह्रदे स्नात्वा पट्टाभिषेकमलंकारं च लब्ध्वा सदृष्टयः स्वयमेव जिनाभिषेकं पूजां च कुर्वति ॥ ५५२ ॥ सुरबोहियावि मिच्छा पच्छा जिणपूजणं पकुव्वंति । सुहसायरमज्झगया देवा ण विदति गयकालं ॥ ५५३॥ सुरबोधिता अपि मिथ्या पश्चाजिनं नपूजनं प्रकुर्वति । सुखसागरमध्यगता देवा न विदंति गतकालं ॥ ५५३ ॥ सुरबोहिया । मिथ्यादृष्टयः सुरप्रबोधिता अपि पश्चाज्जिनपूजां प्रकुवन्ति ते सर्वे देवाः सुखसागरमध्यगता: सन्तो गतकालं न विदन्ति ॥५५३॥ अथ तेषां देवानां सत्कृत्यमाह;महपूजासु जिणाणं कल्लाणेसु य पजांति कप्पसुरा। अहमिंदा तत्थ ठिया णमंति मणिमउलिघडिदकरा महापूजासु जिनानां कल्याणेषु च प्रयांति कल्पसुराः । अहमिंद्राः तत्र स्थिता नमंति मणिमौलिघटितकराः॥५५४ ।। मह । जिनानां महापूजासु तेषां पंचमहाकल्याणेषु च कल्पजाः सुराः प्रयांति । अहमिंद्रास्तु तत्र स्थिता एव मणिमौलिघटितकराः संतो ममंति ॥ ५५४॥ अथ सुरादिसंपत् केषां भवतीत्युक्ते आह;विविहतवरयणभूसा णाणसुची सीलवत्थसोम्मंगा। जे तेसिमेव वस्सा सुरलच्छी सिद्धिलच्छी य ॥५५५॥ विविधतपोरत्नभूषाः ज्ञानशुचयः शीलवस्त्रसौम्यांगाः । ये तेषामेव वश्या सुरलक्ष्मीः सिद्धिलक्ष्मीश्च ॥ ५५५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy