SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ वैमानिकलोकाधिकारः। २१५ .. तवैव परिवारदेवीषु वल्लभिकाप्रमाणं निरूपयति;-- सत्तपदे वल्लभिया बत्तीसढेव दो सहस्साइं। पंचसयं अद्धद्धं तेस्सट्ठी होति सत्तमगे ॥ ५१३ ॥ सप्तपदेषु वल्लभिका द्वात्रिंषदष्टैव द्वौ सहस्राणि । पंचशतानि अर्धा त्रिषष्ठिः भांति सप्तमके ॥ ११३॥ सत्तपदे । सप्तसु पदेषु बल्लभिका द्वात्रिंशत्सहस्राणि अष्टसहस्राणि द्विसहस्राणि पंचशतानि उपर्यार्द्ध सप्तमे स्थाने त्रिषष्ठिवल्लभिका. भवन्ति ॥ ५१३॥ तासां वल्लभिकानां प्रासादोत्सेधं तत्प्रासादावस्थान दिशं चाह;-- देवीपासादुदया वल्लभियाणं तु बीसअहियं खु । इंदत्थंभगिहादो वल्लभियावासया पुग्वे ॥ ५१४ ॥ देवीप्रासादोदयात् वल्लभिकानां तु विंशाधिकः खलु । इंद्रस्तंभगृहात् वल्लभिकावासकाः पूर्वस्याम् ॥ ५१४ ॥ देवीपासा । देवीनां प्रासादोदयादल्लभिकानां प्रासादोदयस्तु विंशतियोजनाधिकः खलु। इन्द्रप्रासादात्पूर्वस्यां दिशि वल्लभिकापासादास्तिष्ठन्ति५१४: इन्द्रस्यास्थानमण्डपस्वरूपमाह;अमरावदिपुरमज्झे थंभगिहीसाणदो सुधम्मक्खं । अट्ठाणमण्डवं सयतद्दलदीहदु तदुभयदल उदयं ॥५१५॥ अमरावतीपुरमध्ये स्तंभगृहैशानतः सुधर्माख्यम् । आस्थानमंडपं शततद्दलदीर्घद्विः तदुभयदलः उदयः ॥११॥ अमरावदि । अमरावतीपुरमध्ये इन्द्रस्यावासगृहस्येशानतः सुधर्माख्य
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy