SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१४ त्रिलोकसारेअथ तासामग्रदेवीनां नामानि गाथाद्वयेनाह;सचिपउम सिवसियामा कालिंदीसुलसअज्जुकाणामा भाणुत्ति जेट्ठदेवी सव्वेसिं दक्खिणिंदाणं ॥ ५१० ॥ शचि: पद्मा शिवा श्यामा कालिंदी सुलसा अज्जुकानामा । भानुरिति ज्येष्ठादेव्यः सर्वेषां दक्षिणेंद्राणाम् ॥ ५१० ॥ सचिपउम । शचिः पद्मा शिवा श्यामा कालिंदी सुलसा अज्जुका नामा भानुरेत्येता ज्येष्ठदेव्यः सर्वेषां दक्षिणेन्द्राणां ॥ ५१० ॥ सिरिमति रामसुसीमा पभावदि जयसेण णामय सुसेणा वसुमित्त वसुंधर वरदेवीओ उत्तरिंदाणं ॥ ५११ ॥ श्रीमती रामा सुसीमा प्रभावती जयसेना नामा सुषेणा । वसुमित्रा वसुंधरा वरदेव्यः उत्तरेद्राणाम् ॥ ५११ ॥ सिरिमति। श्रीमती रामा सुसीमा प्रभावती जयसेनाख्या सुषेणा । वसुमित्रा वसुंधरेति वरदेव्यः उत्तरेन्द्राणाम् ॥ ५११ ॥ अथ तत्राग्रमहादेवीनां विक्रियाप्रमाणं निरूपयति;अहं देवीणं पुधपुध सोलससहस्सविक्ति रिया। मूलसरीरेण समं सेसे दुगुणा मुणेदव्या ॥ ५१२ ॥ अष्टानां देवीनां पृथक् पृथक् षोडशसहस्रविक्रियाः । मूलशरीरेण समं शेषे द्विगुणा मंतव्याः ॥ ५१२ ॥ अहहं। सप्तसु स्थानेषु आदावष्टानां देवीनां पृथक्पृथक् मूलशरीरेण समपांडेशसहस्रविक्रिया देव्यः । शेषे द्विगुणद्विगुणा देव्यो ज्ञातव्याः ॥५१२॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy