SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। nnnnnnnnnnnnnnnnnnnnnnnAANNAAAA mannnnnnnnnnnnnnn स्वकस्वकसंख्येयोनाः स्वकस्वकराशयः असंख्यव्यासगताः । अथवा पंचमभागं चतुर्गुणिते भवंति कल्पेषु ॥ ४७९ ॥ सगसग । स्वकीयस्वकीयसंख्यातयोजनविमानसंख्यो ६४०००० नाः स्वकीयस्वकीयबत्तीसादिराशयः २५६०००० । असंख्यातयोजनव्यासविमानानि । अथवा राशेः ३२ लक्ष-पंचमभागसंख्या ६४०००० श्चतुर्भिर्गुणिताः २५६०००० कल्पेष्वसंख्यातयोजनव्यासविमानसंख्या भवन्ति ॥ ४७९ ॥ अथ तेषां विमानानां बाहुल्यमाह;- ... छज्जुगल सेसकप्पे तित्तिसु सेसे विमाणतलबहलं। इगिबीसेयारसयं णवणउदिरिणकमा होति ॥ ४८० ॥ षड्युगलेषु शेषकल्पेषु त्रिस्त्रिषु शेषे विमानतलबहलं । एकविंशत्येकादशशतं नवनवतिऋणक्रमा भवंति ॥ ४८० ॥ छज्जुगल । सौधर्मादिषु षट्सु युगलेषु आनतादिषु कल्पेषु अधोत्रैवेयकादिषु त्रिस्त्रिष्वनुत्तरयोश्च मिलित्वैकादशसु स्थानेषु विमानतलबाहुल्यं यथासंख्यं आदावेकविंशत्यधिकैकादशशतं ११२१ उपरि सर्वत्र नवनवतिकणक्रमा भवन्ति ।। ४८० ॥ अथ तेषां विमानानां वर्णक्रमं व्यावर्णयति;दोदो चउचउकप्पे पंचयवण्णा हु किण्णवज्जा हु। 'णीलूणा रत्तूणा विमाणवण्णा तदो सुक्का ॥ ४८१ ॥ द्वयोः द्वयोः चतुश्चतुःकल्पेषु पंचकवर्णा हि कृष्णवर्जाः हि । नीलोनाः रक्तोनाः विमानवर्णा ततः शुक्लाः ॥ ४८१ ॥ ..
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy