________________
त्रिलोकसारे
नवानुदिशविमानानां पंचानुत्तरविमानानां च नामानि गाथाद्वयेनाह ; -- अच्चीय अच्चिमालिणि वइरे वइरोयणा अणुद्दिसगा । सोमो य सोमरूवे अंके फलिके य आइचे ॥ ४५६ ॥
१९४
अर्चिः अर्चिमालिनी वैरो वैरोचनानि अनुदिशकानि । सोमश्च सोमरूपः अंकः स्फटिकः च आदित्यं ॥ ४५६ ॥
अचय | अर्चिरर्चिमालिनी वैरा वैरोचनाख्यानि चत्वारि श्रेणीबद्धानि दिग्गतानि । सोमसोमरूपां कस्फटिकाख्यानि चत्वारि विदिग्गतानि प्रकीर्णकानि । आदित्यं मध्येंद्रकं एतानि नवानुदिशाख्यानि ॥ ४५६ ॥ विजयो दु वैजयंतो जयंत अवराजिदो य पुव्वाई | सव्वसिद्धिणामा मज्झम्मि अणुत्तरा पंच ॥ ४५७ ॥
विजयस्तु वैजयंत: जयंत: अपराजितश्च पूर्वादयः । सर्वार्थसिद्धिनामा मध्ये अनुत्तराः पंच ॥ ४५७ ॥
विजयो दु । विजयो वैजयतो जयन्त अपराजितश्च पूर्वादिदिग्गतविमानाख्याः मध्ये सर्वार्थसिद्धिनामेन्द्रकं । एते पंच अनुत्तरविमानाः ॥ ४५७ ॥
अथेोक्तकल्पकल्पाततिविमानानामवस्थानमाह; -
मेरुतला दिवडूं दिवडूदलछक्क एक्करज्जुह्नि । कप्पाणमदृजुगला गेवेज्जादी य होंति कमे ॥ ४५८ ॥
मेरुतलात् द्वयर्थं द्वयर्धदलषट्रैकरज्जौ ।
कल्पानां अष्टयुगलानि ग्रैवेयादयश्च भवंति क्रमेण ॥ ४९८ ॥ मेरुतला | मेरुतलाद् द्वितीयार्द्धरज्जो द्वितीयार्द्धरज्जौ दलपटुरज्जौ च