SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे इंद्विनशुक्रगुर्वितरेषु लक्षं सहस्रं शतं च सहपल्यं । पल्यं दलं तु तारासु वरमवरं पादपादार्धम् ॥ ४४६ ॥ १९० इंदिण । इन्दौ इने शुक्रे गुरौ इतरस्मिन्बुध मंगलशन्यादौ यथासंख्यं लक्षवर्षसहित पल्यं सहस्रवर्षसहितपल्यं शतवर्षसहित पल्यं एकपल्यं अर्द्धपल्यं तारकाणां नक्षत्राणां च वरावरमायुः पादपादार्थं पल्यचतुर्भाग: 'पत्याष्टमभाग इत्यर्थः ॥ ४४६ ॥ चन्द्रादित्ययोर्देवी गीथाद्वयेनाह; - चंद्राभाय सुसीमा पहंकरा अचिमालिणी चंदे । सूरे दुदि सूरपहा पहंकरा अश्चिमालिणी देवी ॥४४७॥ चंद्राभा च सुसीमा प्रभंकरा अर्चिमालिनी चंद्रे । सूर्येद्युतिः सूर्यप्रभा प्रभंकरा अर्चिमालिनी देव्यः || ४४७ ॥ चंद्राभा | चन्द्राभा च सुसीमा प्रभंकरा अर्चिमालिनीति चतस्रश्चन्द्रपट्ट"देव्यः । सूर्ये पुन: द्युतिः सूर्यप्रभा प्रभंकरा अर्चिमालिनीति पट्टदेव्यः ४४७ जेट्टा ताओ ह ह परिवारच दुस्सहस्सदेवीणं । परिवारदेविसरिसं पत्तेयमिमा विउव्वंति ॥ ४४८ ॥ जेष्ठाः ताः पृथक् पृथक् परिवारचतुः सहस्रदेवीनाम् । परिवारदेवीसदृशं प्रत्येकमिमाः विकुर्वति ॥ ४४८ ॥ जे ताओ । पृथक् पृथक् परिवारचतुः सहस्रदेवीनां ता देव्यो ज्येष्ठा इमाः । परिवारदेवीसदृशसंख्यां प्रत्येकं विकुर्वन्ति ॥ ४४८ ॥ ज्योतिष्क देवी नामायुः प्रमाणमाह; - जोइसवीणाऊ सगसगदेवाणमद्भयं होदि । सव्वणिगिसुराणां बत्तीसा होंति देवीओ ॥ ४४९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy