SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । १७७ आसाढपुण्ण । आषाढमासि पूर्णिमापराह्ने उत्तरायणसमाप्तौ पंचवर्षांत्मकयुगनिष्पत्तिः तु पुनः श्रावणमास कृष्णपक्षे अभिजिति चन्द्रयोगे प्रतिपद्दिवसे दक्षिणायनप्रारम्भः स्यात् ॥ ४११ ॥ -- अथ कस्यां वीथौ कस्यायनस्य प्रारम्भ इति चेत्;पढमंतिमवीहीदो दक्खिणउत्तरदिगयणपारंभो । आउट्टी एगादी दुगुत्तरा दक्खिणाउट्टी ॥ ४१२ ॥ प्रथमांतिमवीथीतः दक्षिणोत्तरदिगयनप्रारंभः । आवृत्तिः एकादि द्विकोत्तरा दक्षिणा वृत्तिः ॥ ४१२ ॥ पढमंतिम । प्रथमान्तिमवीथीतो यथासंख्यं दक्षिणोत्तरादिक अयनप्रारम्भः स एव दक्षिणायनस्योत्तरायनस्य च प्रथमा आवृत्तिः स्यात् । तत्र एकाद्युत्तरा दक्षिणावृत्तिः स्यात् ॥ ४१२ ॥ उत्तरायणावृत्तिः कथमिति चेत्; उत्तरगा यदुआदी दुचया उभयत्थ पंचयं गच्छो । विदिआउट्टी दु हवे तेरसि किल्लेसु मियसीसे ॥४१३ ॥ उत्तरगा च द्वयादिः द्विचया उभयत्र पंचकं गच्छः । द्वितीयावृत्तिः तु भवेत् त्रयोदश्यां कृष्णेषु मृगशीर्षायाम् ॥४१३॥ उत्तरगा । उत्तरगावृत्तिः व्यादिः द्विचया स्यात् उभयत्र पंचकं गच्छ ः द्वितीयावृत्तिस्तु भवेत् । कृष्णपक्षे त्रयोदश्यां मृगशीर्षायां ॥ ४१३ ॥ तृतीयायावृत्तिः कदेति चेत्; सुक्कदसमीविसाहे तदिया सत्तमिगकिह्नरेवदिए । तुरिया दु पंचमी पुण सुक्कच उत्थीए पुग्वफग्गुणिये ४१४ १२
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy