SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। mwww इह भिण्णसंधि गंठी माण चयुप्पाय विज्जुजिब्भणमा। • तो सरिस णिलय कालय कालादीकेउ अणयक्खा ३६६ इहाभिन्नसंधिः ग्रंथिः मानश्चतुःपादो विद्युज्जिह्वो नभः । ततः सदृशो निलयः कालश्च कालादिकेतुरनयाख्यः ॥ ३६६।। इह । छायामात्रमेवार्थः । कालादिः केतुः कालकेतुः ॥ ३६६ ॥ सिंहाउ विउल काला महकालो रुद्दणाम महरुद्दा । संताणसंभवक्खा सम्वट्टि दिसाय संति वत्थूणो॥३६७॥ सिंहायुर्विपुलः कालो महाकालो रुद्रनामा महारुद्रः । संतानः संभवाख्यः सर्वार्थी दिशः शांतिर्वस्तूनः ॥ ३६७ ॥ सिंहाउ । छायामात्रमेवार्थः (१२) ॥ ३६७ ॥ णिञ्चलपलंभणिम्मंतज्जोदिमंता सयंपहो होदि। मासुर विरजा तत्तो णिदुक्खो वीदसोगो य ॥३६८॥ निश्चलः प्रलंभो निर्मत्रो ज्योतिष्मान् स्वयंप्रभो भवति । भासुरो विरजस्ततो निर्दुक्खो वीतशोकश्च ॥ ३६८ ॥ णिञ्चल । छायामात्रभेवार्थः (९)॥ ३६८॥ सीमंकर खेमभयंकर विजयादिचउ विमलतत्था य । विजयिण्हु वीयसो करिकट्ठिगिजडिअग्गिजालजलकेदू॥ सीमंकरः क्षेममयंकरः विनयादिचरः विमलस्त्रस्तश्च । विजयिष्णुः विकसः करिकाष्ठः एकनटिरग्निज्वालः ज्वलकेतुः ३६९। सीमंकर । सीमंकरः क्षेमंकरः अभयंकरः विजयो वैजयंती जयंतो अपराजित इति चत्वारः । विमलस्त्रस्तश्च विजयिष्णुर्विकसः करिकाष्ठः एकजटिरग्निज्वालो ज्वलकेतुः १५ ॥ ३६९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy